________________
प्रकामशय्या
प्रतिक्रमणा
नीता, जीविताओ वरांविता-मारिता,तस्स मिच्छामिकउंति पुव्यमणितमिति ॥ इदाणे गति टियाण मवातत्ति तस्थ भण्णतिध्ययने
इच्छामि पडियामिङ पगामसज्जाप सूत्रं । पगाममेज्जा मन्चरति सुवति, पगामस्थरणं संथारुत्तरपदृगातिरित्तं अत्थरति.।।
पगामं पाउणति, गद्दभदिद्रुतमकातृणं परेणं निहं पाउणतिनि । एताणि चैव पदाणि दिणे दिणे जदि करेति तो निगामसेज्जा, ॥७३॥ दिवे दिवे सचरत्ति सुवति, दिवे दिवे तथा पत्थरेनि पाउणति । एत्य सोतन्त्रयविधाण जथा ओहसामायारिए अभिगमनिगमट्ठा
माणगमणचंकमणाणि जथा नहं विभासितव्याण, उध्वनणं पढम वामपासेण निवनो संतोज पल्लत्थति एतं उन्नत्तण। जे पुणो वाम
पासेण एवं परियत्नणं, आकुंचणं गानसंखेबो, पसारणं गाताणं, एत्थ उ कुकडिवियमिय दिलुवो, जथा कुक्कुडि पादं पसारेतुं लहुं चंच आउंटेति एवं साध जाहे परिनन्तो ताई भूमि अच्छितो पसारेति. लहुं चेव आउंटेतुं संथारपट्टए बेनि, कुयितं नाम कराइयंति अहो विममा सीतला घमिला दुग्गंधादि ककराइतं. अहवा कुत्सितं रसितं कूजितं, ककर्म रसितं ककरानिनं, सीए जंभाए य अजयणाए पाणवहो भवेज्जा । आमोसो आमृमणं अणुवउनेण जंकतं. ससरक्खामोसा पुढवादिरयेण सह जंतं यसरखं तस्स आमुसणं मसग्क्षामोसो. एते ताव जागरस्म अनियारा । इदाणि सुत्नस्स भण्णात्ति-आउटमाइलताए सोवणंतिए निप्पमादाभिभूदम्म मूलगुणाणं उत्तरगुणाण वा उवरोधकिरिया जाणाणाविधा सोवणंतिया सो आउलमाउला, अहवा आउलंनाणाविई रुवं विवाहसंगमादिसु दिट्ठ आयरितं वा, पुणोवि आटलं तारिसा बहयो बारा दिट्ठा एमा आउलंआउला । एते य आमोसादी तिणि पालावगा कई न पहंति, किंतु इन्धीविपरियामियाए इथिए विपरियामो इत्थीविपरियासो, स्वप्ने बिया प्रश्नचर्यविनाश इत्यर्थः, विपर्यायो नाम अवंभचरं, दिद्विविपरियामो रुवं द्रष्टुं भ्रमनि, एवं पाणमायणं मुविणे कतै सो
॥ ७३