________________
चतुर्विंशतिस्तव
चूण
॥ १२ ॥
गमनोच्छेदनेषु, तिविधातो तातो मुक्का, तेण उत्तमा । को तमो :
मिच्छतवेदणिज्जं ॥ ११०४ ॥ अहवा तमो-संसारो ताओ उम्म्मुक्का तेण उत्तमा, जांघातितो वा तमो यैस्ते उत्तमाः, सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिषरमुत्तमं किंतु । आरोग्गं मोक्खो, बोधिलाभ:- प्रेत्यधर्मावाप्तिः, सो बो लामो समाधिवरमुत्तमः तं देतु, दध्वसमाधी यमुद्धियं दब्बं यं वा सुसंगोवितं भावसमाधिनाम यो रागहोसेहिं नावहीरति, मर| शकाले षा मग्गमारूढो न ओरुमति, ज्ञानसेढीओ वा ण पल्हत्थति, सो तस्स समाधीए बरो, तस्सवि अणेगाई तारतम्माई तेण उत्तमग्गहणं. आह- किं ते पसीदंतिः, जेण तुमे मण्णह तित्थगरा मे पसीदंतु, तहा आरोग्णवाहिलाभं समाधिवरमुत्तमं च मे देतु, किं जुडु णिदाणमेतं १, णु इति वितके, किमिदं निद्राणं न कीरति उच्यते- विभासा एत्य भवति । तंजहा - भासा असचमोसा• ॥ ११०३ ॥ सा असचामोसा दुवालसविहा जा सा जायणी सा एसा साधू संसारविमोक्खणं मग्गंति, ण हु वीणपेज्जदोसा दन्ति समाधिं च बोधिं च । आह-अदि न पसदंति न वा देति तो किं नक्कारो कीरति १, उच्यते - जथा अग्णी न वसति न वा देति तहवि जो सीतपरीगतो सो अक्लियति, सो य सकज्जं निम्काएति, एवं क्षेत्रि खीणरागदोसमोहा न किंचिव देन्सि, न वा संति, जो पुण पणमति सो इच्छितमत्थं लमति, उक्तं च- "चंद्रं द्रष्ट्वा यथा तोर्य ०" लोकः, अवि प जं तेहिं वालब्धं ॥ ११०७ ॥ तेहिं तिभिषि आरोग्गादीना लामा लन्मंति, जम्हा एतेसिं एते गुणा तेण परमा भत्ती कातव्वा । उक्तं च-भसीए जिणबराणं० ॥ ११०८ ॥ अहवा कहं तेर्सि अरुसंतानषि आरोग्नादीणि पाविज्जति १, भण्णतिभतीए जिणवराणं विज्जति पुरुषसंचिता कम्मा । ततो अत्था सिज्जांति, जथा लोके आयरिवानं नमोक्कारेणं मसीए
ट
पोषिलाभप्रार्थना
॥ १२ ॥