________________
चतुर्विंशतिस्तव चूर्णी
॥ ११ ॥
**
शोभनधर्माः सुधर्मा च विसेसो अमापितरौ सावगधम्मे भुज्जो चुक्के खलंति, उबवणे दढव्वताणि १५ सामणं सध्येवि संतिकरा जिया, विसो जाते अभित्र पसंतं १६ सामण्णं कुत्ति-भूमी ताए बसुहाए सच्चे भूमिट्टिता आसी, विसेसो माताए धूभो सब्बरतणामतो सुविणे दिट्ठो भृमित्थो तेण कुंथू १७ अरणामर्थः सच्चे घणकणगसमिद्धेसु जाया कुलेसु, विसेसो सुमिणे सव्वरतणामओ अरओ दिट्ठो १८ सामण्णं सव्वेहिवि परीसहमल्ला भलिता, विसेसो मल्लसयणे दोहलो १९ सामण्णं सम्बेसिं सुल्यता, विसेसो गग्मगते माता पिता य सुना जाता २० सामण्णे सहि परीसहा नामिता कोहादयो य, विसेसो नगरं रोहिज्जति, देवी अड्डे संठिता दिडा, पच्छा पणता रायाणी, अण्णे व पच्चेतिया रायाणी पणता तेण नमी २१ आरिष्टं- अप्रशस्तं तदनेन नामितं नेमि सामान्यं, विसेसो रिद्वरयणसह नेमि उपयमाणी सुविण पेच्छति २२ सामण्णं सव्वे जाणका पासका य सव्वभावाणं विसेसो माता अंधारे संप्पं पामति, रायाणं मणनि हत्थं विलरह सप्पो जाति, किह एस दीसति?, दीवएणं पलोइओ, दिट्ठो २३ सामण्णं सव्वेवि णाणादीहिं गुणा बहुंती, विसेसा नातकुलं घणरतणेण संबद्धति २४ । एते कित्तिया चउव्वीसीप इति ।
एवं मए अभिधुना बहुतरयमला (५) । धुनीणामएगडिताणि अभिस्थूणणा० ॥ ११०३ ॥ सिद्धा । 'धूञ कंपने' विविधप्रकारा धुणणा विणणा किं विधूतं १-रयो मलो य, कम्मपायोगो रयो बद्धो मलो, अहवा स्यो बद्धमाणो मलो पुल्वोवचितो, अड़वा बद्धो रयां निकाइओ मलो अहवा इरियावहिन रयो संपराइयं मलो, पघीण जरा व मरणं च जेसि ते पहीणजरामरणा, ते पुन्बुत्ता चउव्वीसंपि जिणवराः, बरा वरिष्ठा इत्यर्थः, अभवि जिणा अत्थि, न पुण तेसु वरसदो । ते तित्यंकरा पसीदंतु । किनिया उसभादीया, बंदिया 'वदि स्तुत्यभिवादनयोः' उद्देसे पुत्र्यमणिता तेच्चैवति । लोगस्स उतमा उबू उद्भबो
तीर्थकुत्स्वरूपं
॥। ११ ॥