________________
प्रतिक्रमणा ध्ययने
॥२२०॥
परिसंघयदि कविर आदिकरणा सिलावरिसं उग्यातपडणं च एतेर्सि इमो परिहारो-मंसरुधिरे अहोरचं सज्झाओ न कीरति, अवसेसा पसुपादीया जच्चिरं कालं पडंति नेतियं कालं सुतं नंदिमादीयं न पढंति, पंमुरओग्धाताण इमं वक्खाणं- पं अचि० गाडा ।। १४२९ ॥ धूमागारो आपांडरो रओ, अचितो य पं भष्णति, महास्कंधावारगमनसमुद्भुत इव विवसापरिणामतो ममता रेणुपतना रउरघाती भण्णति, अड़वा एस रओ, रजवग्याओ पुण पंसुरिया भणति, एतसु वातसहितेसु निध्यातेसु वा सुरूपोरिर्मि न करेंति । किं चान्यत् मा भाषि० ।। १४३० ।। एतेसु पंसुरउग्धाता साभाविगा हवेज्ज असामाविगा वा, तत्थ असामाविगा जे निग्या भूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविकेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हारी जदि पुण चेनमुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिति, दसमीओ परेण जाव पुण्णिमा एत्यंतरे तिष्णि दिणा उवराउवरि अचित्तरउग्वातावणं काउस्सग्गं करेंति तेरसिमादिसु वा तिसु दिणेसु तो सम्भाविके पडतेवि संबच्छरं सज्ज्ञायं करेंति, अह तुस्सग्गं न करेंति तो मामाविकेवि पडते सज्झायं न करेंति । उप्पातंनि गतं ।
इवाणि सादिग्वित्ति, सह देवेण सादेवं, दिव्वकृतमित्यर्थः । गंध य० ।। १६ । ३१ ।। गंधव्यनगरविडवणं दिसाडाह| कारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जुबगो वक्खमाणो जवालितं जक्खुद्दितं आगासे भवति, एत्थ गंधब्वनगरं जक्खुदितं च एते नियमा दिव्वकता. सेमा मयणिज्जा, जतो फुर्ड न नज्जति तेण तेर्सि परिहारो, एते गंधव्वादिया मन्वे एक्कं पोरिसिं उवहणंति, गज्जिनं दो पोरिसीओ उवहह्णति । दिसिदा० ।। १४३२ ॥ अन्यतमादसि महानगरं प्रदीप्तमिवोद्योतः किंतु कादंघकारः ईम् निलो दिग्दाहः, उक्कालकखणं मदेहवणारेहं करेति जा पडति सा का
औत्पा
स्वाध्याकिं
॥ २२० ॥