________________
प्रतिक्रमणाला दङ्गमिच्छनि, अतिगवा, पादे दट्टण णाना अंगपडिनारिकाहिं, ताउ पादपडिताओ परुग्णाउ, कहित तव मातात, सामाजलामता ध्ययने पादपडितो परुण्णो, तस्सवि मन्वं कहति एम ते भाता, दावि बाहि मिलिता, अवरोप्परं अवदासेतूणं परुष्णा,कचि कालं कोसंबीए।
अच्छित्ता दोवि उज्जेणी पधाषिता, मातापि भह नहीकाहिं जीता जाव वच्छकातीरं पत्ताणि, ताहे जे तंमि जणपदमि माधुणी ते वंदए ओतरंत विलग्गंते य दणं पुच्छति, ताहे ताहिवि वंदितो, नितियदिवसे राया पाविनो, ताओ मणंति-भत्तपञ्चक्खा
तओ एत्थ ता अम्हे अच्छामो, ताहे ते दावि रायाणो ठिता दिवे दिवे माहिम करेंति, कालगता, एवं ते गया गाणो, एवं तम्स लाअणिच्छमाणस्सवि जाता, इतरस्स इच्छमाणस्म न जाना पूजा ७ ।। है लोभविषेगताए जागा संगहिता मयंति, अलोभता तेण कातव्वा, कही, तत्योदाहरणं-१७१५/१७॥१३८या१३८७ साएतं मानगरं पॉडीओ राया कंडरीको जुवराया, जुगरण्णो मज्जा जसमदा, ताहे पुंडरीओ तं पत्थेति तहेब सो जुबराया मारितो, सावि &ासावस्थि, अहुणोववण्यगम्भा जाता, अजितसेणो आयरिओ, कित्तिमती महत्चरिका, सा तीए मृले पचइता जथा धारिणी तथा विमासितवा परि दारओन छड़ितो, खगकुमारोत्ति से नामं कर्त, पबहओ, सो जोवणत्यो जातो चितेति-पष्वज्जन
तरामि कातुं, मातरमापुच्छति जामि, मा अणुसासति, तहविन ठाति, ताहे भणति-तो खाइ मम निमिनं बारस बरिसाणि करहिम ।।१९।। | पन्वज्ज, मणति-करेमि, पच्छा आपुच्छति, महतरिक आपूच्छाहिति, तीए वारस परिमाणि, उवज्झायो पारस वरिसाणि, आयरिओ * १९१॥
वारस वरिसाणि, सवाणिवि अदुचचालीस वरिसाणि, तहवि नठाति, विसज्जितो, ताहे पच्छा माताए भणितो-मा जर्हि वा ४ तहिं वा बच्चाहि, महल्लपिता तुज्न पुंडरीको तर्हि बच्चाहि, इमा ते पितुसंतिका नाममुहिका कंबलरतणं च मए जीणित,
डिरीओ गया जागा संगहिता माना गम न जाना पूजा
*