________________
चतुर्विंशविस्तव
चूण
॥ २ ॥
दुपदाणं चउप्पदाणं अपदाणं च विभासा, खेत्त उन्चीसा चउत्रीसं खेचाणि चवीसं वा आगासपदेसा, चवीसपदेसीगाढं वा दयं एवमादि विभासा, कालचउन्नीसा चउव्वांसवासा एवमादि विभासा, चउवीससमयडितियं वा दत्रं, भाषचउवीसा चउवीसं भावयोगा चउवसगुणकालगादि विमासा । एत्थ दुपदचउवीसारवि अधिगारो ।
दार्णि थवो, 'ष्टं स्तुती' सो शवो नउम्बिहो, णामङ्कबणाओ गताओ, दव्वत्थओ पुप्फादीहिं, आदिग्रहणेण वत्यगंधालंकारादिग्रहणं, भावत्यओ संताण गुणाण उक्कित्तणा, जथा पुरवरकवाडवच्छे फलिहजे दुंदुभीथणितघोसे । सिरिवच्छंकितबच्छे वंदामि जिणे चउन्बीसं ॥ १ ॥ चोत बुद्धातिसेसा एवमादि, शिष्यमनभिधार्याणि जयमाचार्यः इदमब्रवीत्, आयरिजो अचोदितस्सवि विष्णयं भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'ववत्थयो बहुगुणोति ये एवंवादिणा ते अणिपुणमतिणो, तेर्सि अनिपुणमतीणं वयणं इदं जथा दव्बत्थमो बहुगुणोत्ति, कहं ?, जेण छज्जीवहितं जिणा बेंति, दम्वत्थए तु जीयरहोवि दीमतित्ति पर आह- यदि एवं तो वरं मावत्थयं चैव करेमो, होतु दष्वत्थयेणं, आयरिओ मणति- जदि तुमं सब्वातो जीववहातो नियतो तो एवं भवतु, पुणो आह- जदिवि अहं सध्याओं न नियतो तथावि कहं धम्मबुद्धीए जीववहं पेक्खतो दव्न त्या वडिस्सं इति, धम्मबुद्धी जीववदे विरुज्झतीत्यभिप्रायः उच्यते, जो कमियो छव्विद्दजीवकायसंजमा सो दव्वत्थए विरुज्ाति अजुत्तो भवति, कसिणो नाम संपुष्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दव्वत्थये, तेण जे कसिणसंजमविऊ गुणी ते पुप्फादीयं न इच्छति, ये पुण अकसिणपवत्तगा- विरताविरता तेसि एस दव्वत्थयो पत्तकालो जुत्तो, अकसिणे पवर्त्तते अकसिणवत्ता, नणु कहं हिंसात्मकोऽपि युक्तो भविष्यति १, भण्णति- संसारपतणुकरणो संसारं पकरिसेण तणुर्य करेति,
स्तव
निक्षेपः
॥ २ ॥