________________
प्रतिक्रमणा ध्ययने
॥ ९४ ॥
तो णत्रि पेच्छह नवि सुणेह, साधू भगति बहुं सुणेति कण्णेहिं० सिलोमो, एवमादि। एसणासमितीए- नंदिसेणी अणगारो, मगहाजणचार सालिग्गामो, तत्येगो गाहावती, तस्स पुत्ती नंदिसेणो तस्य गन्मत्थस्स पिता मतो, माता छम्मानियस्स, मातुसितार संबद्धितो अणदा मंदिवद्धणो अणगारी साधुसंपरिवुडो विहरमाणी तं गाममागओ, उज्जाणे ठितो, साधू भिक्खस्स गता, नंदिसेणो मणति के तुभे ? केरिसो वा तुम्मं धम्मो १, साहिं भणितो- आयरिया जाणति, उज्जाणे, तत्थ गंतुं पुच्छाहि, गतो, पुच्छितो, पण्जतो, छट्ठक्खमओ जातो, अभिग्गई गण्डति-बेयावच्चं मए कायव्वंति, सको गुणग्गहणं करेति- अदीणमणसो वेयावच्च अद्वितो, जो जं दचं इच्छति साहू तं तस्स सो देति, एगो देवो मिच्छदिट्ठी असदहंतो आगतो, साधुरूवं विउध्वित्ता उम्मडओ पडिस्सयं आगतो, नंदिणस्स छस्स पारणगे पढने करले उक्खिते देवसमणी भुतं पत्तो मणति बितिओ तिसाए पडितो असरंतो ठितो चाहिँ, जह कोड़ सद्दहति वेयावच्चं तुरितं घेतूण पाणगं जातु, नंदिसेणो अपारितो देव पाणगम्य गा अतिगतो, मिक्खन्तो हिंडतो देवाणुभावेण न लभति, चिरम्म लई, गहाय गतो, साहुं न पेच्छति, वाहरति, चिरेण वाया दिण्णा, देवेण अतिसारजुन साह विउन्वितो, मणति य णं-धि मुंड एच्चिरस्त आगतो, बेयावच्देवि कवडबुद्धी, भणति मिच्छादुकडंति, पाणगं चिरेण लद्धति, भणति किह ते गार्म नेमि १, किं अंसेण पिट्ठएति, मणति-अमेणं, असे कातुं पविडो, असुभकलमलं सुपति, गुरुगं च अप्प करेति, भणति य-मा तूर खलखलाविज्जामि, पुणेो तुराहिन्ति एवं बहुसो विक्खोमेउं जा ह | तरति खोमंतु वाहे सो तुट्टो, संमतं पडियष्णो, पंदिता पडिगतो। एस एसणासमिती अहवा इमं दिट्टिवातियं, पंच संजता महल्लाओ अद्वाणाओ तण्डाहाकिलंता निरगता, नेपालि गामं अतिगता पाणगं मग्गंति, अणेसणं लोगो करेति, न लड, काल
रै
समितयः
॥ ९४ ॥