________________
समितयः
प्रतिक्रमणा
टगता पंचवि, एते एमणाग || आदाणभंडमत्तनिवेवणासमितीए- आदाणं- गहणं निक्लेवो- ठवणा. न पडिलेहेति न पम- ध्ययने |
ज्जति चतुमंगो, तत्थ चउन्थे चनारि गमगादप्पडिलहितं दुप्पमज्जितं च चतुमंगो, आदिल्ला अप्पसत्या, अंतिल्लो अपसत्यो,
तस्थोदाहरणं आयरिएहिं माधु भणिना-गामं पबच्चामो, उग्गाहिनं, केणति कारणेण ठिता, एगो एत्ताइ पडिलहिताणित्ति ठवेतु॥२५॥ मारो, साहिं चोदितो मणति- किन्थ सप्पो होज्जा जो एति, देवताए तहेब कन, आउदो मिच्छादुकडंति, एम जहण्णओ
| समितो । अण्णा तेणेव विधिणा पडिलहिता ठवेति, सो उक्कोससमितो | अहवा दिहिवाईग, सेविसुनो पचहतो, सहो, पंचण्इं, ला संजतसताणं जो जो एति नाम हश्म दंत महापालि एवं तम हितगस्म अच्छंतस्स अण्णो एति अण्णो जाति, सा मग
अतुरियमचवलं उवार हेट्ठा य पमज्जिना ठवेति, एवं बहुएणवि कालेण न परितमति । उच्चारपासषणग्वेलासंघाणगपारिहापणियासमितीए-एन्थवि सन मंगा, तत्थ उदाहरणं-धम्मरुई पारिद्वावणियासमितो समाहिपरिट्ठात्रणे अभिग्गहणं, सक्कासणचलणं, मिच्छदिडिशागमणं किंचिल्लियाविउवणं, काइया संजता, वाहाडिओ य, मत्तओ निग्गतो पेच्छति, ताहे मरंतो साहू य किलामिज्जतित्ति पपीनो, देवण चारितो, बंदिसा गतो। बिनियं दिविवागर्ग- एगो चेल्लो , तेण थोडलं न पडिलेहितं, वेयाले सो रनिं काइयाडो जानो, न पेहिनति न वासिरति, देवताए उज्जोतो कतो, अणुकंपाए, दिट्ठा भूमित्ति पोसिरिय। एम समितो,चिनिओ असमितो, चउच्चीम उच्चारपामवणभृमीसु तिणि कालभूमीओ न पाडलेहेति, मणति- किमेन्ट उदो उबविसेज्जी, देवता उट्टमवेण नन्थ ठिना, काइयटुं पढमाए गनो, दिवो उट्टो वितियाए गतो, तत्थवि एवं, ततियाए, ताहे तेण उट्ठवितो, तन्थ देवताए पडिनांदितो कीस सनीस न पडिलाहिसि ?, मम पडिवण्णो, एस पारिट्ठात्रणियासमितिनि । किं एनियं चेव।
९५ ॥
XXXX