________________
प्रातक्रममा तुम एरिसओ चेव होहिसि, उवसामेति लद्धयुद्धी, इच्छामि वेदावच्चंति गतो, पुणोवि आलोवेत्ता विहरति । आयरिएहि मणितो- स्थूलध्ययने एवं दुक्करदुस्करकारओ धूलभहो, पुलं खरिका इच्छति, इदाणिं सड़ी जाता अदिडदोसा तुमे परिथतत्ति उवालद्धो, एवं चैव मद्रस्य विहरति ॥ सा गणिका रधिकस्स रण्णा दिगणा,ते अक्वाणं जथा नमोकारे न दुकर तोहितु अप. ५
पूर्वपाठः ॥१८॥ तमि य काले बारमवरिमो दुक्कालो उवद्वितो, संजता इतो इतो य समुद्दतीरे अच्छित्ता पुणरवि पाडालपुत्ते मिलिता, तेसि
अण्वस्स उद्देसओ अण्णस्म खई, एवं संघाडिनेहिं एक्कारस अंगाणि संघातिताणि, दिद्विवादो नरिथ, नेपालवत्तणीए य भववाहुस्सामी अच्छति चौदसपुच्ची, नेसिं संघेणं पत्थयितो संघाडओ दिद्विवादं वाएहित्ति, गतो, निवेदितं संघकजं ने, ते भणनिदुकालनिमिर्न महापाणं न पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं. पडिनियत्तेहिं संघस्स अक्खात, तेहि
अष्णोषि संपाडओ विसज्जिनो- जो संघस्स आणं अतिक्कमति तस्स को डंडो?, ते गता, कहितं, तो अक्खाइ- उम्पाडेज्जड़, ते | मर्णति-मा उग्घाडेह, पेमेह मेहावी मत्त पाडिपुच्छगाणि दमि, भिक्खायरियाए आगतो १ कालवेलाए २ सणाए आगतो ३
यालियाए४ आवस्सए पडिपुन्छा निधि, महापाणं किर जदा अतिगतो होति ताहे उप्पण्णे कज्जे अंतोमुहनेण चोहसवि पुन्याणि अणुप्पेहेजति, उक्काओवइयाणि करेति, ताहे थूलभदसामिप्पमुक्खाणि पंच मेहावीणं सताणि गयाणि, ते य] पपडिता, मासेण एकेण दोहि तिहिति सच्चे ओसरिता, न तरंति पाडिपुन्छएणं पढित, धूलमहमामी ठितो, थेवावसेसे महापाणे ॥१८७॥ पुग्छितो-नए किलमास , न किलंमामि, खमाहि कंचि कालं, तो दिवस सव्वं वायणा होहिति, पुच्छति-किं पदितं ?, केत्तिय वा अच्छनि?, आयरिया भणंति- अट्ठामीति मुनाणि, सिद्धत्थकेण मंदरेण य उपमाण, मणिनी य-एतो ऊणतरेणं कालेणं पढि-14
631