________________
प्रतिक्रमणा मयने
॥१८८॥
हिसि मा विसादं बच्चेज्जामि, समने महापाणे किर परियाणि णव परिपुष्णाणि, दसमकं च दोहिं वत्पूर्ति ऊणके, एतंमि अंतरे विहरन्ता आगता पाडलिपुनं, मूलभद्दस्य व ताओ भगिणीओ सत्तवि पव्वइतिकाओ मति-आयरिका ! भाउकं बंदका बच्चामो, उज्जाणे किर ठितल्लका, आयरिए वंदित्ता पृच्छति कर्हि जेट्टमाते १. भणति एताए देवकुलिकाए गुणति, तेण य चिंतितंभगिणीणं हड्डि दरिसेमिनि सीहरूवं विउब्वितं, ताओ सीइं पेच्छति, ताउ चैव भीता नडाओ, भणति सीहेण खहओ, आयरिए मणितं ण मे सीहो, धूलमडो, जाह इदाणिं, ताहे गताओ, वंदिओ य, खेमकुमलं पुच्छति, जथा सिरिओ पवतो, अमत्तद्वेणं कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दोवि अज्झयणाणि भावणा विमोत्ती य आणिताणि, वंदित्ता गनाओ। चितियदिवसे उद्देमणकाले उनट्ठितो, न उहिसंति, किं कारणं १, अजोगो, तेण जाणितं कल्लत्तणकं, भणति-ण काहामि, भणति ण तुमं काहिसि, अण्णे काहिंति, पच्छा महता किलेसेण पडिवण्णा, उचरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जासि, ते चत्तारि ततो वोच्छिणा, दसमस्स य दो पच्छिमणि बन्धूणि वोच्छिष्णाणि, दस पुण्याणि अणुसज्जति । एवं सिक्यं प्रति योगा संगहिना थूलभद्दसामिणा ५ ॥
freefsकम्मसरीरतणेण जोगसंगहो कातव्वो । तत्थ इमं विधम्मेण उदाहरणं-११-१२ १३८२ ।। पतिद्वाणे नगरे नागवच सेट्टी, णागसिरी भज्जा, सङ्ग्राणि, नागदत्तो पुतो विविणकाम मोगो पव्वतो, सो पेच्छति जिणकाणं पयासक्कारं, विभासा, परिमापडिवण्णकाणं च विमासा, सोचि भगति अहं जिणकप्पं पडिवज्जामि, आयरिएहिं बारिओ, न द्वाति, सतं चैव पडिवज्जति, णिग्गतो, एगन्थ वाणमंनरे पडिमं ठितो देवताए सम्मदिट्टिकाए मा त्रिणस्मिडितिसि इत्थिकदेणं उवहारं गहाय आगता, बाण
निष्प्रतिकर्मशरी
रवं
॥ १८८ ॥