________________
प्रतिक्रमणा मंतर अंचेता भणति- गेहह खमणत्ति, पललकूगे भक्खरूवाण य गाहयाणि, खाइत्ता पडिमं ठितो, जिणकाप्पका ण सुवात, 8 माताध्ययने पोवोसरिका जाता, देवताए आयारियाणं कहितं, सो महो अमुकत्यान, नो साधू पेसिता, आणीता, देवताए भणित-बेल्लगिरि धानता
| देज्जाह, ठितं, सिक्खितो य, न एवं कातव्वं पडिकम्म ६ ॥ .. ॥१८९॥
इदाणि अण्णाततनि, जं उबहाणं कारति तं पच्चण्णं कासच्वं, एवं कतं न नजेज्ज पुणो, न गुणपूजादिनिमित्तं परिष्णात कातन्वं । नन्थ उदाहरणं--- ६७,६६३८मागोमती क्षी, अजितसेणो राया, पारिणी देवी, धम्मवग्गू आयरिया, ताणं
दो मीसा- धम्मधोमा य धम्मजमो य, विगतभया महनरिका, विणयवती सीसिणिक्का, तीए मत्तं पच्चक्मातं, संघण महनाडू Vबड्डीए निज्जामिता विभासा, ते धम्मवग्गुसीसा दावि परिकम करेति ।।
इतो य उज्जणीये पज्जोतमुता दोणि पालओ गोपालओ य, गोपालो पब्वइतो, पालगो रज्जे ठितो, तस्स दो पुत्तारज्जवणो अवंतिवद्धणो य,पालको अवनिवर्ण राजाणं रज्जबर्ण जुबरायाणं ठवेत्ता पच्चइतो रज्जवणस्म मज्जाधारिणी,तीसे पुत्तो अवंतिसेणो, अण्णदा अनिवणा राया धारिणीए उजाण बीसत्थाए सव्वंगाई दणं अज्झोववण्णो, दूती विमज्जिता, सा णेच्छति, पुणो पुणो पेसेति, तीए अहाभावेण मणित-भातुकस्सवि न लज्जति?, तण सो मारितो, विमासा, तमि वियाले सगाणि आभरणाणि गहाय कोसी सन्यो वच्चति तत्थ एगस्म सहगस्स वाणियगस्स अल्लीणा गता, कोसंबीए मंजतीण पुच्छिता वसहि ॥१८९॥ |रण्णो जाणसालाए ठिनाओ, तन्य गता, वंदित्ता साविकत्ति पञ्चइता पुच्छासुद्धा, तीसे य गम्भो अहुणोववण्णो वट्टति, मा ण |पच्यावेहितित्ति तं ण अक्वातं, पच्छा गाते महरिकाए पुच्छिता, ताए मन्मादो कथितो जह रटुबदणमज्जाहं, संजनिमज्ने