________________
स्कूल
प्रत्याख्यान चूर्णिः
॥२८३॥
मणिया-णियचेहि दारक, ताए पमादेणं ण णियचितो, कोंकणओ छेत्तादि गओ, पितरं जमणेमाणो बप्यो बप्पोत्ति बाहरति, | कोंकणओ पिसाओचिकाउं कंडं वाइराति, तेण सो विडो मदो, सो सायगिहे आगतो, कहि', मणति-पत्थि, सोगेण मतो, प्राणातिपरगगमणं । एवमादि । इहलाए परलोए० एवमादि, जथा कालसोबरियादीणे, एवमादि पाणातिवाते अपच्चकखाते दोसा । पातइदाणिं गुणे सत्तपदितो उदाहरण पुव्वं वणितं । वितिय उज्जेणीदारा मालवेहि हरिता, सावगदारो मतेण कीतो, सो तेण | चिरमण मणिो लावए ऊसासेहित्ति, तेण मुका, पुणो भगिनी-मारेहित्ति, सौ णेच्छति, पच्छा पिट्टेतुमारो, सो कूवति, रण्णा सुतं, 31 सूतो सद्दावेऊण पुच्छिा किं एतन्तिी, सो साहति, रायाएवि मणिो णेच्छति, पच्छा इत्पिणा मेमावितो, नहवि णेच्छति, पच्छा रमा सीसारस्खो ठविओ, ते दारमा मोयिता, थेरा समोसढा, तेसिं अतिकं पबतितो । ततियं पाडलिपुत्तं गगरं, जित- 11 सत्तू राया, खेमो से अमच्चो, चउबिहाए बुद्धीए संपनो सावो षण्णो , सो पुण रणो हितगोत्ति अण्णसि दंडमडमोइया अप्पिती, ते तस्म सतिए पुरिसा दाणमाणसंगहिता कातुं रणो य अमिमरप्पयोगे गिर्युति, गहिता य मणति हम्ममाणा-अम्हे। खेमसंतमा तेण चेव णिउत्ता, खमो गहिओ, मणति-हे सव्वसत्ताणं सेमंकरो, किर्मम पुण रभो सरीरगस्ससि', तहवि वझो | आणचो, रण्यो य असोगवणियाए अगाघा पुक्खरिणी संछण्णपत्चमिसमणाला, सा र ममरगाह दोगाहा, ण य तागि उप्प-टू लादीणि कोर ओश्चिणिउं ममत्यो, जो य वज्झो आदिस्सदि सो मण्णति-पत्तो पउमाण जाणेहित्ति, उत्तिष्णमचो य मगरादीहि ॥२८॥ खजति, आदिवो य खेमो तत्थ, ताहे उद्वेतुं णमोत्धुणं अरहताणति भणितुं जदिऽहं णिस्वराधी तो मे देवता साणे देज्जा, सागारं पञ्चकखाणं कातुं ओगाढो, देवनासाणिजोणं मगरपहिडिओ पहाण पउमाति गणोउं उनिलो, रणा हरिमिनेण मामिओ
CARE