________________
494
मोदएहि लोमवेचा राजगिई णीता, परमावत्ता यासालाए, अण्णदा कुलवता
दुको मणति-किं पुत्ता!* प्रतिक्रमणला ध्ययने ४सेचणका !, हत्थं से पणामेति, तेण हन्थिणा मो लपतुण भारितो । अण्णे मणति-जहपतिणा ठितण मा अण्णावि एल्थ वियादि-13
चंपाधितित्ति ते तापसकुडगा भग्गा, तेहिं तावमेहिं रुडेहिं रणो कहितं मणिकस्स, पच्छा सेणिकेण गहितो, एसा सेयणकस्स उप्यत्ती ।
वासव पुबमवो तस्स-एको धिज्जानिको अण्ण जयनि, नम्म यक्खरओ तेण जण्णपाडे ठवितो. सो मणति- जदि सेस ममं देहि,इहरहा णवि, एतेण ममिन-होउनि, सो ठितो, जं से तं माहणं दैनि, तेण देवाउकं निबद्धं, देवलोकं गतो, चुतो सेणिकस्स सुतो जानो। दिसेणकुमारो, धिज्जानिओदि संसार हिंडितूण सेचणओ जातो. जाधे किर णदिसणो विलग्गति ताहे ओहयमणसंकप्पो जच्छति णिम्मदो य, जाती ओधिणा जाणति, सामी पुच्छितो, एवं सर्व परिकहेति । एमा मेयणकस्स उत्पत्ती ।।
अमओ किर सामी पुच्छति-को अपच्छिमा रापरिनिनिी, सामिणा मणि उद्दापणो, अतो परं बद्धमउडो न पन्धयति, ताहे जमयम्स किर सेगिएन रज्जं दिष्णं णेच्छति, पच्छा सेणिको चिंतति-मा कोणिकस्म दिज्जतिनि हल्लस्स हत्यी दिष्णो विहल्लम्म का देवदिण्णो हारो, अमयमि पन्चयंतमि नंदाए देवमजूयलं कुंडलागि य हल्लविहल्लाणं दिण्णाणि, महता इडीए अमओ समातिओ
दिपबतिओ । अण्णदा कोणिओ कालादीहिं कुमारेहि समं मनेति सेणियं धिना एकारसमागे रज्जे करमुत्ति, तेहि पडिस्सुतं, ॥१७॥ सेणिओ बद्धो,पुच्चण्हे अवरण्हे य कसमतं दवावेति चेल्लणाए कतोवि डोकं नदेति, मत्तं वारितं पाणियं चेति,ताहे चेलणाए मामे कालप१.२॥
बंधिता सताओयाए सुराए केस आउट्टिता पविसति,सा किर धुम्वति सतं वारे पाणियं सव्वं सुरा मरति, तीए पभावणं वेयर्ण न तेति । अण्णदा कदाइ परमावतीए पुत्लो उदानी कुमारी,मो जेमंतम्स हत्ये पाले यमुननि,णय चालेति मारुमिज्जिाहनित्ति जतिन
भणित-उदिजेतिान महता निता