________________
प्रतिक्रमणा । करिसओ दिवो, एक्केण इत्यणं हल चाहंति एकरणं फलीहे उप्पाडेति, तं दणं ठितो. पच्छामि से आहांगत अवन्ला मुक्का. आलोचनाध्ययन
मजा य से भत्तं महाय आगता, पत्थिकाकूरस्स उपजिझवघडओ पच्छति, जिमिती सण्णाभूमी गतो. तत्थवि परिवति, सर्व अप्रतिश्रा॥१५॥
संवचितं, बेकालिकं वसहित नस्स घरे मम्गति, दिग्णा, ठिता, संकहाए पुन्छति का जीविका ?, तेण कहिते मणति अहं अदृणो, वित्वं तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमुल्लं दिणं, सो य अनलला सबलेहा उज्जेणि गता, तेणेष वमणविरेयणाणि कताणि, पोसितो, निजुद्धं च सिक्खाधिनो, पुणरवि महिमाकाल तेणेव विहिणा आगतो, पढमदिवसे फलहीमल्लो मच्छियमल्ला य जुक एक्को अजिता एक्को अपराजितो, राया वितिदिवस होहितित्ति अतिगतो, इमेवि सए सए आलए गतो, अण्ण फलही-ल मल्लो भाणतो कहेहि पुन ! ते दुक्खाविनं, तण कहिनं, मक्खत्ता से दिग्णेण संमदणेण पुणण्णवीकतं, मच्छियम्सवि रण्णा संमहका विसज्जिता, मणति- अहं तम्म पिताप न वीहभि. सो को वराओ?, बितियदिवस समजुद्धा, ततियदिवसे अप्पप्पहारो | णीसही वइसाई ठितो मच्छिो , अट्टण भाणतो-फलहित्ति, तण फलहिग्गहण काढतो सीसेण कुडिकग्गाहण. सक्कारिनो. गतो। उज्जेणि, पंचलक्खणाण मोगाणं आमामी जातो, इतरो मतो । एवं जथा पडागा तथा आराहणपडागा, जथा अट्टणा तथा आयरिया, जया मल्ला तथा साधू . पहास अबराहा, जो मो गुरुणो आलाएति सो णीसल्लो गेम्वाणपडागं तेल्लोक्करंगमञ्झे हरति, एवं आलोवणं प्रति योगसंग्रहणं भवति, एत सीसगुणा १॥ दाणि केरिसस्म मले आलोइतव, जो अण्णस्त मुले ण लवति- १५३| एरिस एतण पडिसेवितंति. तत्थ उदाहरण- दंतपुरनगरे दंतवक्को राया, सच्चवती देवी, तमि दोहलओ, कर दंतमए पासाए। अभिरमिज्जति', दन्तनिमि घोमावियं रण्णा-जहोचिर्न मुल्ल देमि, जो न देइ नम्म गया विणयं करेनि, नन्धेव गमरे घणमिनो
RAKEx4fice