________________
प्रतिक्रमणा
य
॥१३८॥
चंद्र
१०॥१६॥
१९१२ मंडके
१७ सुंसुमा १८ पुंडरीए १९ ॥ १७ ॥ एत्थ जो मे पडिसिद्ध
मेलए ५ तुं य ६ रोहिणी १ मल्ली ८, मायंत्री १३ तेतली इ १४। नंदीफले १४ अवरकंका १० आइ करणादिणा जाब दुक्कति ॥
वीसा असमाहिहिं ॥ सूत्रं ॥ नत्थ इमाओ तिन्नि गाथाओ - दवदवचारि० ॥ १८ ॥ संजलण० ॥ १९ ॥ ससरकन्द० || २० || इह खलु धेरेहिं भगवंतेहिं वीमं असमाहिडाणा पण्णत्ता, नंजया दवदवचारी यात्रि भवति १ अप्पमज्जितचारि यात्रि भवति २ दुष्पमज्जितचारी यावि भत्रति ३ अतिरितमेज्जासणिए ४ रातिणियपरिमासी ५ थेरोवघातीए ६ भूतोवघाती ७ कोधणे ८ पिडीमंसिए यावि भवति ९ अभिक्खणं ओहारियावि मत्रति १० नवाई अधिकरणाई अणुप्पण्णाई उप्पादहना भवति ११ पांगणाई अधिकरणाई खामियविश्रमवियाई उदीरेता भवति १२ अकाले सज्झायकारि यावि भवति १३ समरस्वपाणिपादे १४ महक १५ अंझकरे १६ कलकरे १७ असमाधिकरे १८ सूरप्पमाणभोई १० एसणाए जसमित यात्री मवति २० एते घेरेहिं भगवंतेहि वीमं अममाहिडाणा पण्णत्ता । तत्थ पडिसिद्धकरणादिणा जो मे जाब दुक्कडंति ॥
ranatary सहि ॥ सूत्रं ॥ २१ ॥ सबले नाम अविसुद्धचरिने, सबलोति वा चित्तलोत्ति वा एग। एन्थ गाथाओ, संजह उ हत्थकं मं० ॥ २१ ॥ तत्तो य रायडिं० ॥ २२ ॥ छम्मासभंतरओ० ॥ २३ ॥ मासभंतरओ वा० ||२४|| गेहं य अदिष्णं० ||२५|| एवं समिणिद्वा० ||२६|| मंडपाणसबीए० ||२७|| आउट्टिमूलकंदे ०||२८|| इस दगलेवे ॥ २९ ॥ दब्बीय भागणेण य० ॥ ३० ॥ इमे खलु थेरेहिं भगवंतेहिं एक्कवीमं मवला पण्णत्ता, तंजथा
140
असंय
माद्या:
॥१३८॥