________________
प्रत्या
ख्यान
चूर्णि
॥३००॥
जंणेण य अहिगरणं पचति ताहे ण करेति कयसामातिएण य पाएहिं आगंतव्यं तेण ण करेति, जगतो साडुसमीचे करेति, जदि सो सावतो ण कोति उद्वेति, अह अहामइउति पूया कया होहित्ति मणति ताहे पुम्बरवियं आसणं कीरति, आयरिया उद्विता अच्छंति, तत्थ उट्टंतमणुते दोसा मासियब्वा, पच्छा सो हड्डिपत्तो सामातियं काऊण पडिकंतो वंदिता पुच्छति, सो य किर सामातियं करेंतो भउडं ण अवणेति, कुंडलाणि णाममुद्दे पुप्फर्त बोलपावारगमादि वोसिरति, अण्णे भणेति-मउडंपि अवणे, एसा विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुतो जहा साहू तहा गणितो तो किं तिविद्धं तिविद्देण ण कीरति इतिरियं सामावियं १, उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणं पतिरियं ण आवकहियं, साहुस्स पुण आवकहितं, तस्स य पुव्वपवत्ता आरंभा गिहे पवति, तो सो ण वोसिरति सातिज्जति य, हिरण्यसुवण्णादिसु ममलं अस्थि चैव तेण तिविहं तिविहेण ण पठति । इमं च गाथासु पहुच्च साहुस्स य तस्स व विसर्ग - सिक्खा दुविहा (१९* ) गाहा, सिक्खा दुबिहा- आलेवणसिक्खा य१ गद्दणसिक्खा य२, साहू आसेवणं सिक्खं दसविहचकवालसामायारिं सव्वं सव्वकालं अणुपालेड, सावतो देतं इत्तिरियं अणुपालेति, महणसिक्ख साहू जहणेणं अडपवयणमायातो सुत्तओवि अत्थतोवि उक्कोण दुवालसंगाणि, सावगस्स जहणणं तं वेत्र उकोसेणं छज्जीवणिकार्य सुततोवि अस्थओऽवि, पिंडेसणायणं ण सुत्ततो, अत्थतो पुण उल्लावेण सुणदि १, अपिच गाथासूत्रप्रमाणात् चैपम्यमेव सामातियंमि तु कए (२०) गाथा, श्रावकः सामाइके कते समणो इव, यदेतद्वचनं श्रवण व श्रावको भवति, एसा हि एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृहवे, न तु सर्वात्मना चंद्रतुल्यं सुखं यस्याः सेयं चंद्रमुखी एवं साधुगुणानां एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य
शिक्षावतेषु सामायिक
॥३००॥
१०.८