________________
A
मावना।
मतिक्रमणा *
निम्गये एतावताव उवग्गहे एनाव नाव अत्तमणसंकप्पो जाव तस्स य उग्गहे जाव तस्म परिक्खेवे इत्तावता से कप्पति, णो से | महामतध्ययने ।
कप्पति एचो बहिया, णो निग्गंथे. इसाव ताव अत्तमणसंकप्पेचि तच्चा मावणा ३-३ | अहावरा चउत्था भावणा-अणुण्णवियपा॥१४५॥
| जमायणमोई से निग्गये, यो अणणुण्णवियपाणभोयणभोई सिया, आदाणमेतं अणणुण्णवियपाणभोयणमोयी, से निग्गये आवज्जज्जा
अचियत्नं मोत्तए, अणुण्णवियपाणभायणभायी से निग्गंथेति चउत्था भावणा ३-४ । अहाबरा पंचमा मावणा- से आगन्तारसु | वा (ह) अणुण्णवियोग्गहजाती से निग्गंथे सामिएसु, तेसिं पुच्चामेव उग्गहणं अणणुण्णविय अपडिलेहिय अप्पमन्जिय णो चिट्ठज्जा वा णिसीएज्ज वा तुयडेज्ज वा बत्थं वा पडिग्गई वा कंबलं वा पादपुंछणं वा आतावेज्ज वा पदावेज्ज वा,तेसि पुन्वामेन उम्गडं अणुण्णविय पडिलहिय पमज्जिय ततो संजतामेव चिंदुज्ज वा जाब पयावेज वा, से आगंतारेसु वा(६)अणुवीयिमितोग्गाजाती निग्गथे मामिए, पंचमा मात्रणा ३-५ ॥ इच्चेताहिं पंचहिं भावणाहिं तच्च महष्वत जाव अणुपालियं भवति ३ ॥ अथावरे घउत्थे मंते. महव्यने मेहुणाओ चेरमर्ष,तस्स णं इमामओ पंच भावणाओ मवंति,तत्थ खलुइमा पढमा मावणा-णो पाणमोयणं अतिमायाए आहारत्ता भवनि से निमगंधे,आदाणमेत पणीयपाणमोयणं, अतिमत्ताए आहारेमाणस्स णिग्गंधस्स संति भेदे सति विर्भमे संनि केवलिपण्णसाओ धमाओ भंसणना, णो पणीय पाणभोयणं अतिमायाए आहारता भवति से निगवे, पढमा माषणा ४-१।। अहावरा दोचा भावणा-अविभूसाणुवाई समणे निग्गंथे,णो विभूसाणुवायी सिया, आदाणमेयं विभसाणुवादिस्स निग्गंधस्स सति ॥१४५॥ मद जाव भंसणना, अविभूमाणुवाई में निग्गंथे, दोच्या भावणा ४-२ । अहावरा तच्चा भाषणा-यो' इत्वीण दियाई मोहराई। मणोरमाई निझाइना भवनि मे निग्गथे, आदाणमेतं, इन्धीण इंदियाई मोहगई मणोरमाईनिज्मापमाणम्म निगंयम संनि |
RTHARRESS
८