SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ध्ययने प्रतिक्रमणा मेदे जाव मसणता, णो इत्यीण इंदियाई मणोहराई मणीरमाइं निशाइता भवति से निग्मति तच्चा भावणा ४-३, अहावरा | महावाचउत्था मावणा-गो इत्थीपसुपंडगसंमत्ताई सयणासणाई सेवेत्ता भवति से निम्नत्ति चउत्था भा०, इत्थीपसुपंडगसंसत्ताई सय मावनाः भासणाई सेवमाणस्स निग्मथस्म मंति भेदे जाव असणता, णो इत्थीपमुपंडगसंसत्ताई सयणासणाई सेवित्ता भवति मे भिग्गंधति ॥१४६|| उत्था मावणा ४-४ । अहावरा पंचमा भावणा-गो इत्याणं कह कहेता मवति से निग्गथे, आदाणमेतं, इत्यीणं कह कहेमाणस्स निग्गयस्स संति भेदे जाव मसणता, जो इन्धीणं कई कहेता भवति से जिग्गयत्ति, पंचमा मावणा ४-५। इच्नेयाहिं पंचहि 5मावणाहिं चउत्थं महन्वतं अहासुत्तं जाव अणुपालितं भवति ॥ अहावरे पंचमे महत्वते य परिग्गहाओ रमणं, तस्स इमाशे | पंच मावणाओ मति, तत्थ खलु इमा पढमा मावणा-सोईदिएण मणुण्णामणुण्णाई सहाई सुमेचा भवति से निम्नथे, तेसु मणु-15 पणाममुष्णेसु सद्देसु णो सज्जेज्ज वा गिज्वज्ज वा मच्छेज्ज वा अमोववज्जेज्ज वा विणिपातमावज्जेज वाहीलेज्ज वा निदे8ज वा खिसेज्ज वा गरहेज्ज वा तज्जेज्ज वा तालेज्ज वा परिभवेज्ज वा पबहेज्ज वा, सोइंदिएण मणुष्णाममुग्णाई सहाई सुणेत्ता भवति से मिग्नयेति पढमा भावणा ५-१श अहावरा दोच्चा मावणा-वस्खिदिएण मशुण्यामणुण्णाई रूवाई पासिचा मति जया सदाइ एमेत्र५-२। एवं वाणिदिएणं अग्घाइत्ता ५-३ जिझिदिएणं आसाएशा ५.४ फासिदिएर्ण पडिसंवेदेना जाब पंचमा मावणारा ४५.५ इनाई पंचहिं मावणाहि पंचमं महपतं अहासुतं अहाकर्ष अहामार्ग जहातच्च समं कारण फासिय पालि सोमियं तीरियं ४ किहिय आसहितं आणाए अणुपातिय मवति ॥ P ॥१४॥ इरियाममित सया जते, उमेह मुंजेज्ज य पाणभोयणं । आदाणनिक्वेवदुर्गुण्संजते, समाधिते संजमती सर
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy