SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ यथा प्रत्याख्यान चूर्णिः *मोगे पत्थेति संबाधेति वा, अहवा महफरिसरसरूवगंधे वा अभिलमति बभचेरेण पोसहो कया पुज्जिहिति चइयामो भवरेणति, है आहारे एग सव्वं वा पन्धेति, बीयदिवसपारणगस्म वा आढत्तियं करेति इमं वा तिमं वत्ति, ण वद्दति । उग्गं तप्पंति तवं संविमागः ते तेर्सि णमो सुसाहणं । णिस्मंगा य सरीरवि साचओ चिंतए मतिमं ॥१॥ अहामविभागों णाम जदि अहाकम्मं देति ते माधुणं महब्बए भंजंति, हेडिलहि संजमट्ठाणेहिं उत्तारोति, तेण जाहा-|| | कमेणं सो अहासविभागो न भवति, जो अहापवत्ताणं अण्णपाणबत्यओमहमेसज्जपीढफलगसज्जासंथारगादीण संविमागो सो अहासंचिमागो भवति, फामुएसणिज्जविभागानि भणियं होति, तेणं पोसहं पारतेणं साहणं अदातुं ण बट्टति पारेतुं, पुचि साहणं दातुं पच्छा पारितव्वं, काए विहीए दाय, जाहे देसकालो ताहे अप्पणो सध्यसरीरस्स विभूमं अविभूमं* ४ वाकाऊणं साहुपडिम्सयं गतो णिमनति-भिक्खं गण्हहसि. माहणं का पडिवत्ती, ताहे अन्नो पडलं अभो मायण पडिलेहेति, मा अंतरातियदोसा ठवियदोमा य भविम्मन्ति, सो जदि पढमाए पोरुमीए निमंतति अस्थि य नमोकारसित्ता ताहे घेप्पति, जदि त्षि ताहे ण घेप्पति, नं धरियव्वं होहित्ति, सो घणं लग्गेज्जा नाहे घेप्पति मंचिक्वाविज्जति, जो वा उग्घाडपोरिसीए पारेति पारणगइत्तो अभो वा नस्म विसज्जिज्जति, तेण मावएण मह गम्मति, संघाडतो वच्चति, एगोण बट्टति, साहू पुरतो सावगो पच्छा, तो घरं जाऊण आमणणं निमंति, जदि णिविट्ठो लटुं, जदिण णिविट्ठो विणतो पउत्तो, ताहे भत्तपाणं मयं देति अहवाल ॥३०५॥ |भाजणं घरेति, अहया ठितो अच्छति जाव दिन, साबसस च गेण्डिय पच्छेकम्मादिपरिहरणट्ठा, दाऊणं बंदिचा विसज्जेति, अपुगच्छति, पच्छा मयं भुजान, जं च किर माइणं ग दिणं तं सावएणं ण भोत्त, जहिं पुण माहू णस्थि तेग दमकालबेलाए 707
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy