________________
ध्ययन
वन्दना- 1बति, तेसिं च कडादीणं थराण नियं पढति, अण्णदा मोहणिज्जण वाहिज्जतो मिक्खाए गतेसु साधुसु बितिज्जएणं सणा-वन्दनादिषु
Hदृष्टान्ताः पाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो वच्चति, रं गतो परिसंतो एगत्य वणसंडे वीसमति, तत्थ वसंडस्म पुफिय
फलियम्स मज्झे समी असणवसणादिया चेइयाए पेढियाए व सुपरिम्नहिता, तीसे तदिवस जत्ता, लोको महवीडीए अच्चति ॥१६॥ पुन्वति, किं एतं अच्चेह, इमे असोगवरपादवे ण अन्चेह, ते भणनि-पुरुवएहिं एवं कतल्लयं ते जणो बंदति, तस्स चिंता जाता-18
| पेच्छड जारिसिया समी नारिसओमि अई, अण्णेवि तत्थ बहुस्सुना रायहम्मपुता अन्थि ते ण उविता, अई ठवितो, तो मम पूर्यवि, कतो मज्म समणत्तणं', नहरणचितीगण बरं लिहेग अपरिणदि जितो ठवितो, एरिसियं रिद्धि मुश्ता किह गच्छामि , तत्व णिन्विष्णो यालिय पडिनियत्तो, इतरवि मिक्खातो आगता, मग्गति, ण लहंति सुति वा पवतिं वा, सो आगतो आलो.। एति- जहाऽई समाभूमि गतो, सूलो उद्घातितो, तत्थ पडितो, पुणों वोसिरावाणियाए दुक्खवितो अच्छितो, इदार्णि उवसंतो | आगतो मि, ते लुट्ठा, पच्छा कडादीणं आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता, गाणदसणचीरलाचाणि भावचिती । चितित्ति गनं॥
दाणिं किइकम, कृत्यं कर्म गुरुणां, दव्वकितिकम णिहगादीणं अशुवउत्तार्ण उवउत्ताणं वा दवाणिमित्वं वा, मावकि४ तिकर्म गीतागोतादिकमक्खवणदुताए जं कीरति, तत्थ दवकितिकमे मारकितिकमे य उदाहरणं-चारवती चासुदेवो, चीरओ|8
कोलिओ, सो बामदेवभतो. सोय किर वासुदेवो परिसारते यहवे जीवा वहिज्जतिति ण णीति, सो वीरो पारमलईतो पुष्फ-1&॥१६॥ पुडियाए बारस्स मूले अञ्चणितं काऊण बच्चति दिणे दिणे, ण य जेमेति, ओरूढमंसु जातो, बत्ते वरिसारने राया णीनि, सम्वेवि |