________________
कायोत्सना , उ लंबावर काउस्सग्गे ठिओ, वारणा हन्थी, अण्णे मणति-वाणरो मक्कडो, सा तहा उढे चालेना अणुप्पेइति १८ अहवा वारुणी I ध्ययने सुरा जहा बुडबुडेति अणुप्पेहितो १९ एबमादी दोमे परिहरेजा । णाभी करतल कोपर उस्सगे पारियमि युती॥णाभिति:
फलं सुम॥२६९॥
गामीभो हेवा चोलपट्टा कातव्यो, करतलन्ति ट्ठिा लयनकरतलाई उतितव्वो कोप्परहि धारेतब्यो, उस्सग्गे पारिते जमा | मादीन्य. | अरहंताणन्ति पूर्ती कातन्वान ।
दाहरणानि कीसत्ति कम्स पुण काउस्मग्गो विराधितो न भवति !, वामीचंदणकप्पो जो मरणे जीविए य समदरसी । देहे अपहिबद्धो काउस्सग्गोहमति सुद्धो ।।९।। तन्थ पुण इमाओ आलंरणगाथाओ-णस्थि भयं मरणसमं जम्मेण समं न विज्जती वुवं । जमणमरणायाह जिंद ममत्तिं सरीरंमि ।। १ ॥ अण्णं इमं सरीरं अण्णो जीवोत्ति एक्कतबुद्धी।
दुक्खपरिकेसरि दि ममत्तिं मरीरातो ॥ १६४० ।। जावड्या किर तुक्या संसारे जे मए समणुभूता । एतो द ब्धिसहतरा गरगसु अगांवमा दुवा ।। १६५० ॥ तम्हा तु णिम्ममेण मुणिणा उपसदेहसारेणं। काउस्सग्गो
कम्मक्खयवाए उ कासची ॥१५॥ दाणि फलं, एवंगुणसंपण्णं काउस्सग्गं करेमाणस्स एहियं फलं पारतिय च, एहिते | उदाहरणं सुभद्दा, कह?, पाए जिणदत्तस्स धूता, सा सुभद्दा रूविणी तच्चनियगसड्डेण दिवा, अझोववष्णो मग्गति, अभिग्गहित-18 मिच्छादिविति ण लभति, माहुममी गनो, धम्म पुच्छति, कहिते कपडसावगधम्मं पगहितो, उवगना से सम्भायो, आलोएतिमए दारियानिमिचं कबडं आरद्धं, अण्णाणि अणुव्वताणि देह, दिग्णाणि, लोगप्पगासो सावगो जातो, कालंतरेणं वरगा पठ्ठविता, सम्मदिद्विति दिण्णा, कतविवाहा विमज्जिता, जुनकं मे घरं कतं, तच्चणिएमु मनी ण करेतित्ति मासुपणंदाओ पहाओ, मत्ता
27
॥२६९