________________
प्रत्या
ख्यान
चूर्णि
॥३२३॥
वति, विणतोवहिना दविहा वरिखता य अवस्वित्ता य, स्वित्ता जा सुणेति सिन्वति वा पत्रमादिया, अवक्खित्ता ण कंचिति । कवन। अर्म करेति केवलं मुणेनि, अबक्खिचाए कहेयव्वं, जामा अवस्वित्ता सा दुविडा-उवउत्सा अणुवउत्ता य, अणुवउत्ता जा सुणेति ॥
विधिः अणण्णाणि य चिन्तेति, उबदत्ता जा निचिन्ता सुणति, उवउत्ताए कहेयच्वं, पच्चकवाणं एरिसियाए परिसाए कहेयव्वं, ण केवल पच्चरखाणं, मन्वं आवामयं सच मुयणाणं कहेयन्वं. काए विहीए कहेयची, पुलं माणय-सुत्तत्यो खालु पढमोगा२४॥ तत्य विसेसो जो आणाए गझो अन्थो मवति सो आणाए कहेतब्बो,जदि आणाए दिलुतो भवति तो दितेण कहेयन्बो भवति, अण्णहा कहणविधि विणामिया भवति, एत्थ वाणिबदारतो उदाहरणं, वाणिएण पुत्तो रयणपरिच्छितं सिक्खावितो,तस्स य बहुया रयणा, | मरतो मणति एते रयणा, इमस्स माणिकस्म एनियं मुलं, एयस्य य इमंति, त म सद्दहति, णचि तातो अलिस्कयं भणिहिति । एवं उवणतो वीपरागा हि सर्वज्ञा०सिलोगो,यो दृष्टान्तमाघ्योऽर्थो तत्व दिदुतो माणितब्बो, तत्व मातंगो उदाहरणं,एगेण हरितेण भोतिए सामारियठाणं पामिऊण भन्नति-अहो ते मुंदरं, तीए मणियं-जदि मम खन्तीए पासेज्जामि तो ते विम्हतो होन्तो, आवतो | वो गामं गतो जत्य से खंती, तेणं सा णिवातिया, सा कप्पट्ठी ?, भणनि-अकल्ला, तो जामो, एवं होउत्ति पड्डियाणी, तेण य ततो पत्तएणं अमत्थ मंस अन्नन्थ सुरा एवमादीणि वडिवाणि, एनो ण भवति. एम सउणो बाहरति, मणनि-मंस लेहि, महा गया,
लई, एवं पुणो पत्नियावीया, नाहे ताए णायं महानमित्ती एस, ताहे पुणोचि सउणेण बाहरितं, ताहे कण्णा ठएनि, पुच्छति-कि ॥३२॥ काठरसि?, भणनि-सउणो बाहरति जतं असोतन्वं, णिबंध करेति, भणति- अक्खामि, सउणो भणनि- जदि ते पडिमेवामि तो सातीए कप्पडीए अस्थि जीवितं, अहणवितो मरति, पडिस्सुयं. पडिसेविया, एवं उवणयविमासा || पाणि फलं, तं विहं इहलोए।
मित्ती एम, ताहे पूणोनि साम, सउणो भणति जदिक लं, विहं इहलोए ।