SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ भेदाः २- प्रत्या Meritणति समासती । तय मामिग्महा मुलगुणेसु वा उत्तरगुणेसु वा एगम्मि वा अणेगेसु वा उभयामिग्गहा दा भवंति, णिरमि-11 श्रावकख्यान ग्गहा णाम केवलदसणमेण मावगा जथा कण्हसच्चतिमेणियादी। एते पेव दोवि विमज्जमाणा अट्ठविधा भवति । कहीं--- वृणिः दुविहं तत्य जे ते एग वा अणेगा वा अभिग्गहे अभिगेइंति ते दुविहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविहं वा ॥२७॥ तिविदेणं एकविहं दुविहेण एकविहं वा एक्कविहेण, एते छप्पगारा, उत्तरगुणसावगो सत्तमो, अविरयसम्मदिडो जदूमो । एते. सापेव जविहा विमज्जमाणा बत्तीसतिविहा भति, कहीजे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कई, पणगचतुक्का ॥१६५०॥ पंचाणुवतिए अभिग्गहे ६ मेदा चतुअणुञ्चतिए अमिग्गहि ६ जाव एगीम , एते तीस मूलगुणेसु, खिप्पण 15 एकतीसमो उत्तरगुणसावओ अविरतसम्मद्दिष्टी बत्तीसतिमो । मणिता वनीसतिविधा। | णिस्संकित ॥ १६५८ ॥ जे ते सामिग्गहा में निरमिग्गहा य ओहेण विभागेण मणिता, एतेसि णिस्संकितणिक्कंखितणिश्चितिगिच्छताअमूढदिछीहिं होतव्यं, एतेमि तिण्णि आदिल्ला सम्मत्तइयारेसु बिज्जिहिति, अमृढदिडी सामाइए सुलसा पुष्यवभिन्मदाहरणं एतेनि जे भणिता एते चेष रत्तीसतिविहा विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसेमिज्जमाणा अणेगविगप्पसहा मतीति वण्णेति । एतेसिं पुण मूलगुणाणं उचरगुणाण य आधारपत्थु सम्म, जया चित्रस्य मूलाधारा हुख्यादिः, इब्याचमावे चित्रकर्मामावः, एवं सम्यक्वाभावे मलगुण उत्तरगुणानामभाव इविकरदसच्यते-समणोधासओ २७४) मुख्वामेव मिकरात्तातो पहिशमनि, संमत्त उपसंपज्जति ।। सूत्र इत्यादि। नत्य पाहुडिया-जारिमओ जनिभेदो जह जापनिजह व पथ दोसगुणा । जयणा जह अनिपारा मंगो DISCIEKERA २२२१२* ****
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy