________________
प्रतिक्रमणाप एसा मुद्धा, अतिक्रिया एसा, तो तं पडिचरति, सा य णमदं तरन्ती अण्णदा घडगेणं पिंडारसगास वच्चति, तमिमेगो मुंसु- शुद्धौ वसाध्ययने मारेण गहितो, सो रडति, नाए मण्णति-अच्छि ढोकेहत्ति, ढोकिते मुक्को, तीए मणिता-किय कृतित्थेण उत्तिण्णा, सो खंडिओ गददृष्टान्तो
ट्र मणेतो च्चेव नियत्तो, सा य बितियादिवसे बलि करेनि, तस्स य रक्खणवारओ, ताहे तेण मंणति-दिया कागाण बमिोस, ॥६१॥
| रर्ति तरसि नंमदं । कुनिस्थाणि य जाणासि, अच्छीणं ढोंकणाणिय ॥१॥ तीए णात एतेण दिवामित्ति त उवचरति, सो
मणति- किं उवज्झायस्म पुरता, नाए मारितो पती, पिडियाए छोद्रण अडवीए उजिमउमारदा, वाणमंतरीए मिता, अडवीजओ नाममितुमारद्धा, छुध न सक्कनि अहियासेतुं, ते च से कुणवं उवीर गलति, लोगेण हीलिज्जति-पतिमारिता पतिहिंडति, तीए पुणरावती जाता, ताहे सा मणइ ते- देह अमी ! पतिमारिताए भिवन्ति, मए मंदणुसत्ताए, पती मारितो घेरओ । तरूणगं
स्वमाणीए, कुलं शीलं च फुसितं ॥१॥॥ सुचिरेण पडितं,अंणेसि एवं, अम्ह पुण अज्जाणं पाएसु पडतीए पडिता पेडिता, & पचहता, एवं गरहितवं जं दुच्चिणं ॥
इदाणिं सोधी, दोमविणासणमित्यर्थः । सावि छब्बिहा, तहेव विमासेज्जा, तत्य दो दिवता-वत्यदिळतो अगडदिढतो दय । तत्थ बत्थदिद्रुतो-रायगिहे सेणिओ राया, तेण खोमेजचलं निल्लेवस्य ममप्पितं, कोमुदिवारो य वति, तेण दोड मज्जाणं
अणुचरण दिणं,सेणिओ अमओ य कोमुदीए पच्छण्णं इंडति, दिई, तंबोलण सि.आगतामओ अंबाडिताओ, तेण खारेण सोधि-||॥६१ ।। ताणि,मोसे आणाविनाणि, सम्भावं पुच्छितो, कहितं, तुट्ठो अहो सिप्पिउत्ति । एवं साधुणाबि सवं बालोयणादीहि मोहतव्यति ।। अगवो जथा हेडा नमोकारे । एवं साधुणावि तहेव निंदा एणं अगदेणं भावदासविसं ओतारतन्वति । सव्वत्थ उवणो जया
ॐॐॐॐॐॐ