________________
प्रतिक्रमणराया सज्जाए अच्छति, देवी वाले जोएति, ताए पलित दिद, मणात-मट्टारगा। दता आगतो, सो व ससंभम भयहरिसाइयो प्राणम्या : ध्ययने उहितो, पच्छा देवी भणति-धम्मदतोत्ति सणितं अंगुलीए देढत्ता उक्खतं, सोवणे थाले क्षोमजुयले उएत्ता नगरं हिंडाक्ति,
दमो पच्छा अद्धिती करत, अम्मदा अजाते पाल अम्हं पुवजा पन्वयंति, अहंपि पब्वयामिति पउमरहं पुत्रं ठवेचा पन्वइतो सदेवीजी
टि.योग । १२.३॥ | तावसो, संगतओ दासो अणुमतिका दासी, नाणिवि अणुरागेण पन्चइताणि, असितमिरिमि अस्समो तावसार्ण, तत्थ गताणि, I
संग्रहाः२२ संगतओ य अणुमातिका य कणति कालंतरेण उप्पन्चइताणि, ताणि दोण्णवि अच्छंति, देवीए गम्मो नक्खातो, संवद्धितुमारदो, राया अद्धिति पकतो अयसो जानोत्ति, अवसंबसो पच्छण्या सारवेति, सुकुमाला देवी वियायन्ता कालगता, तत्थ दारिका जाता, | सा अण्णाणं तावसीण थण पिवंती संबडिता,ताहे से अद्धसंकासात नाम कत, सा जोवणत्था जाता, सा पितर अडबीतो आगतं बीसामेति । सो तीसे जोवण अज्योववण्णो अज्जा हिज्जो लएमित्ति मुमति, अण्णदा पावितो गेण्हामिति, उडगकडे आवडितो पडितो चिंतेतुमारद्धो-धिद्धिीन, इहलोग फलितं एतं, परलोए ण णज्जति किंपित्ति संनुद्धो, जाती सरिता, मणति-18 भवितव्वं म्बलु भो सव्वकामविरतणंति अझयण मासति । धृता विरज्जे, संजतीणं दिण्णा, सिद्धाणि । एवं सव्वकामविरज्जितेण जोगा संगहिता २२॥
पथक्वाणं दुमिह-मूलगुणपच्चरवाणं च उत्तरगुणपच्चक्खाणं च, मलगुणपच्चक्खाणे उदाहरणं-साएते ससुजयो ||२०३।। | राजा, जिणदेवो सावओ, मा दिसाजाताए गतो कोडिबारसे, ते मेच्छा, तत्य चिलातो राया, तस्स तेण पणाकारो रतणाणि मणीया पोचाणि य दिणाण, तत्य ताणि णन्थि, सो चिलातो पुच्छति, अहो रतणाणि रविवाणि, कहिं एनाणिी, सो माहेति ट्र
RATORRESER2F