________________
कायोत्सर्गा ध्ययन
॥२४८॥
स०॥१६४॥ इदाणि उस्सग्गो, सो छव्विधो
एत्थ जथासंभव सरीरकायादिणा अहिगारी । तस्स रगडिया जामट्टवणाओ गताओ, वतिरित्ता दसग्गो आंकचिकरं सव्वं छति, तत्थ अर्किचिकरं जया भिष्णमक्खे मायणं सदसं, जथा विसकतुमभियोगकतं वा एवमादि, अहवा जेण दुव्वेण जस्थ वा दबे दव्वभूतो छत एस दण् सग्गो लुम्ग्गो जथा भरहादीहिं चकवड्डीहिं मार वास छ जो था खत्तयं वयति ॐमि या खेचे चमति किंचि जैमि वा खेले उस्सग्गो वणिज्जति एवमादि, जो कालं उज्यति, जहा उजितो वसंतो मदेण, ण वाहत छड़ितो वा सिसिरो, एवमादि, अह चारितकालं पप्प विज्जति नासार या ण विपरिज्जति जच्चिरं च काले उस्सग्गो जम्मि | वा काले उस्सम्गो वणिज्जति एवमादि, गोजागमतो उसग्गो सत्य अपत्यो, पत्यो अन्णाणादीनं जातिमदादीण म, अपसंस्थो णाणादीण उज्झणा, जेण वा मात्रेण वा वयति एवमादि । तस्स एट्टिता-उस्सग्ग विओसरणज्झनणा प०
।
।। १५४८ ॥ एत्थ जवासंभव अप्पसत्यओस्सग्गादिणा अधिना विषाणमग्गति, सो पुण काउस्सग्गो दुविधो पे डाका अभिनास्सग्गो व अभिभवो नाम अभिभूतो वा परेनं परं वा अभिभूय कुणति, परेणाभिभूतो, तथा प्रणादी अभिभूतो सवं सरीरादि वोसिरामिति काउस्सगं करेति, परं वा अभिभूय काउस्सग्गं करेति, जया तित्थगरो देवमादिणो अश्लोमडिलोमकारिणो मयादी पंच जमिभूय काउस्सगं कार्य प्रतिज्ञां पूरेति, चेडाउस्सग्गो चेहातो निष्कष्णो जया गमनागमणादिसु काउ सग्गो कीरति, अहवा जदि उबस्सग्गो अनो मजति छिदिति वा तो चलति जो एसो चेट्टाका उस्मग्गो, एम अणेगविध पुरतो रेष्णिहिज्जति । इदाणि कालपरिमाणारं
मदौ कालमार्न च
११२४८॥
2