________________
अल्याख्यान
चूर्णिः
।।३११ ।।
एवं अद्धापच्चक्खाणं, भणि सविहं । सीमो आह-जहा साहू पाणातिवार्य न करेति ण कारवेति करतंपि अष्णं ण समजापति एवं किं अभसडे पच्चक्खाए सयं ण जति अण्णेणवि ण झुंजावेति १, उच्यते, एवं सयं चैव पालनीयं, दापि साहूणं दवाबेज्जा वा उवदिसेज्ज वा दाणं, मयं ण भुंजति, अण्णसिं आणता देति, संतं विरियं न निगृहेतव्यं, अणेण आणावेति जहा अमुगम्स आणेहिति, उवदेसो- तेणं पाणगस्म गएणं संखडी दिट्ठा, समं वा गएणं सुया व होज्जा, ततो मष्णति व अमस्य संखडिति उपदिशति, परिजिने गंतुंपि दवावेज्जा था, उपधि सेज्जा वा, जहा जहा साहूणं समाही अप्पणो
य तहा दहा जश्य ॥
एयस्स दसविहस्स परचक्खाणस्म वा मत्तावीसतिविहम्स या तं० पंच महम्वया दुवालसविहो सावगधम्मो दसविधं उत्तरगुणपच्चक्खाणं, एते सत्तावीस, एयम्म छव्विहा विसोही महणा जाणणा विषय० अणुभास० अणुपाल० भावविसोद्दी हवति छठ्ठा, तन्थ सद्दहणासोही सव्वष्णूर्हि देमियं जं सत्तावीसाए अनतरं जहिं जिणकप्पो वा अहवा चाउज्जामो वा जहा दिवसतो वा रचीए वा मुभिक्खे वा दुब्मिक्खे वा पुल्यण्डे वा अनरण्डे वा चरिमकाले वा तं जो अवितहमेयं (ति सद्दहति तं) सदहणासुद्धं १ | जाणणासु णाम जाणाति जिणकप्पियाणं एवं चाज्जामियाणं वा एवं सावगाण मूलगुणाण उत्तरगुणाण य तं जाणणासुद्धं २ | विजयमुद्धं नाम जो कितिकम्मस्स जे गुणा ते अहीणमतिविना परंजिता ओणयकानो दोहित्र हत्थे रयहरणं महाय पंजलिउडो उपद्वति पचवावेतित्ति एवं विषयविमुद्धं ३। अणुभामणामुद्धं गाम जं गुरु उच्चारति तं इमोबि मणियागं उच्चारेति प्रखरेहिं पएहि वंजणाणि अणुच्चारो पंजलिकडो अभिमुडो तं जाणः शुभामणामुद्धं, आयरिया मणंति-वोसिरति, सो मणति योनिगमि ४ | अणुपादामु णाम
अप्रत्या ख्यानानि
॥३१९॥