SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रत्मा ख्यान चूर्णिः ।। २९८ ।। अट्टहासे वा ण ववृति, जदि णाम हमियन्वं तो इमिति विहसितं कीरति १ कुक्कुतियं ण वारिसाणि मासति जहा लोगस्स हासम्म - प्पज्जति, एवं गतीए ठाणेणं वा एवमादि विमासा २ मोहरिओ मुद्देण अरियणो जहा कुमारामच्चेणं, रम्रो तुरियं किंपि कज्जं जायं को सिग्घओ होज्जति ? कुमारामच्चा मणंति- अमुगो चारुमडा, पत्थविओ, कुमारामच्चस्स पदोसमानमो, एएण एवं कयंति, तेण रुद्वेण कुमारामच्चो मारिओ अहवा एगो राया, देवी से अतिरितया कालगमा सो यमुद्धो, सो ती वियोग दुखितो ण सरीरडिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्रेण वायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगढाणि जुत्ताणि चैव सह उबगरणेहिं अच्छंति पच्छा अहिगरणं सत्ताणं, पुल्वं चैत्र कए कज्जे विसंजोइज्जंति, पच्छा न दुरुस्संति, अम्मीवि जाहे गिहन्थेहिं उद्दवंति ताहे उद्दीवउ, गावीओ घणे ण पसरावेइ पढमं, इलेण वा ण वाहेइ पढमं, एवं वावहलपरशुमादि विभासा एवमाई ५ एसा विधी, उब मोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्डर तो पहुगा ण्हाणया बच्चेति तस्स लोलियाए, अष्णेवि अण्हाषयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुप्फर्तबोलमाइविभासा । एवं बकृति विधी सावगस्स उपभोगे- न्हाणे धरे व्हाइतव्वं, नन्थि तेल्लामलए घंसेता सब्बे झाडेऊण ताहे तलागार्दाणं तडे निविडो अंजलीए पदाति, एवं जेसु य पृष्फेसु कुंषुमादीणि ताणि परिहरति, एवमादि दिमासा, चिन्तेयव्वं च नमो असत्यगा ( रिगसम्बा ) ई जेहिं पावार्ति साइहिं वज्जिताइं निरस्थगाई व सवाई ॥ १ ॥ एते तिमि गुणवया । "इयाणि सिवानाणि, शिक्षा नाम यथा शक्षकः पुनः पुनर्विद्यामभ्यसति एवममाणि चत्तारि सिक्खावयाणि पुणो पुणो अम्भसिज्जति, अणुब्वयगुणन्त्रयाणि एकसि गहियाणि चैव, एताणि सिक्खावयाणि सामातियं देसावगामियं पोसहवासो अहा (AE. अनर्थदण्डविरतिः ॥२९८ ।।
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy