________________
प्रत्मा
ख्यान
चूर्णिः
।। २९८ ।।
अट्टहासे वा ण ववृति, जदि णाम हमियन्वं तो इमिति विहसितं कीरति १ कुक्कुतियं ण वारिसाणि मासति जहा लोगस्स हासम्म - प्पज्जति, एवं गतीए ठाणेणं वा एवमादि विमासा २ मोहरिओ मुद्देण अरियणो जहा कुमारामच्चेणं, रम्रो तुरियं किंपि कज्जं जायं को सिग्घओ होज्जति ? कुमारामच्चा मणंति- अमुगो चारुमडा, पत्थविओ, कुमारामच्चस्स पदोसमानमो, एएण एवं कयंति, तेण रुद्वेण कुमारामच्चो मारिओ अहवा एगो राया, देवी से अतिरितया कालगमा सो यमुद्धो, सो ती वियोग दुखितो ण सरीरडिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्रेण वायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगढाणि जुत्ताणि चैव सह उबगरणेहिं अच्छंति पच्छा अहिगरणं सत्ताणं, पुल्वं चैत्र कए कज्जे विसंजोइज्जंति, पच्छा न दुरुस्संति, अम्मीवि जाहे गिहन्थेहिं उद्दवंति ताहे उद्दीवउ, गावीओ घणे ण पसरावेइ पढमं, इलेण वा ण वाहेइ पढमं, एवं वावहलपरशुमादि विभासा एवमाई ५ एसा विधी, उब मोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्डर तो पहुगा ण्हाणया बच्चेति तस्स लोलियाए, अष्णेवि अण्हाषयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुप्फर्तबोलमाइविभासा । एवं बकृति विधी सावगस्स उपभोगे- न्हाणे धरे व्हाइतव्वं, नन्थि तेल्लामलए घंसेता सब्बे झाडेऊण ताहे तलागार्दाणं तडे निविडो अंजलीए पदाति, एवं जेसु य पृष्फेसु कुंषुमादीणि ताणि परिहरति, एवमादि दिमासा, चिन्तेयव्वं च नमो असत्यगा ( रिगसम्बा ) ई जेहिं पावार्ति साइहिं वज्जिताइं निरस्थगाई व सवाई ॥ १ ॥ एते तिमि गुणवया ।
"इयाणि सिवानाणि, शिक्षा नाम यथा शक्षकः पुनः पुनर्विद्यामभ्यसति एवममाणि चत्तारि सिक्खावयाणि पुणो पुणो अम्भसिज्जति, अणुब्वयगुणन्त्रयाणि एकसि गहियाणि चैव, एताणि सिक्खावयाणि सामातियं देसावगामियं पोसहवासो अहा
(AE.
अनर्थदण्डविरतिः
॥२९८ ।।