SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ f प्रतिक्रमणा ध्ययने ३१५५।। सिज्जइ, मच्छति, अवसरे जाने एकस्थ सिलातले भत्तं पच्चत्रखाति, अदणं अहियासेमाणस्स केवलणाणं उप्पणं, सिद्धां । एवं दडधम्मताएं जगा संहिता, एमा दयावती, वेत्तावनी खेत्ताणं असती. कालावती ओमोदरियादिसु, भावावलीए इमं उदाहरणंमथुरा नगरी, जंणो राया, जनुषार्वकं उज्जाणं, अवरेण तत्थ जउणाए कोप्परो दिष्णो, तत्थ दंडो अनगारो आतावेति, सो रायाए र्णितेण दिट्ठो, तेण रोमेण असिणा सीसं छिष्णं, अण्णं भणेति- आहतो, पच्छा सव्येहिवि मणूसेहिं, कांधोदयं पति तस्स आवति, कालगतो सिद्धों, देवाण महिमकरणं, सक्कागमणं पालएणं, तस्सविष रण्णो आउड्डी जाता, वज्जेण भासितो सक्केण, जदि पव्वयसि तो मुच्चसि पन्त्रइतो थेराणं अंतियं, अभिग्गदं गण्डति-जदि भिक्खागतो वा संभरामिण जमेमि, जदि य जिमितो तो सगंधि विगिचामि एवं किर तेण मगरता एगमाचे दिवस थाहारितं, तस्सवि दव्वावती, दंडस्स भावावती एवं दढ़ घम्मता कातव्या ॥ अणिस्सिताषघाणेत्ति, श्रिव् सेवायां 'न निश्रितमनिश्रितं, द्रव्यप्रधानं उपधानकमेत्र, मावुववाणं तवो, सो किर अस्सितो कातव्या इह व परत्थ य, जथा केण कतो?, उदाहरणं-अज्ज धूलमहस्स दो सीसा - अज्जमहागिरी अज्जसुहत्थी य ते महागिरी सुहत्थिस्स उवज्झाया. महागिरी अज्जसुहत्थिस्म गणं दातूण वोच्छिष्णो जिणकप्पो तहवि अप्यडिबद्धता होतुति गच्छपडिचद्धा जिणकप्पपरिकर्म करेति तेवि विहरता पाडलिपुत्तं गता, वत्थ सेट्ठी वसुभूती तेर्सि अंतिर धम्मं सोना जिसम्म साबओ जातो, सो अष्णदा भणति सुहस्थि-भगवं ! मज्झ दिष्णो संसारनित्धरणोवाओ, मए य सयणस्स परिकहितं तं न तथा लग्मति, तुमवि ताव अायोगेणं गंतृणं कहेमान, ते गता, धम्मं कर्मेति, तत्थ य महागिरी पत्रि, ते सहसा उ आपत्सु दृढमेवं ॥१५५॥ 157
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy