________________
प्रतिक्रमणा । साए विपण य दिन, पूर्ण पडिआपले में बहुतरकं पज्जोतस्स कहितं, आसुरत्तो निम्गतो सबवलेणं, सुसुमारपुर रोहति, प्राण ध्ययने धुमारो अंतो अच्छति अप्परलो य । वारत्तकरिसी एकत्थ जक्सघरए चच्चरमूले ठितेल्लो,सोराया भीतो एसो महाबलवकोति,
मित्तिक पुच्छति, सो मणति-जाव ताव निमित्र गेल्हामि, चेडकरवाणि रमंति,ताणि मेसविताणि, तस्स वारसकस्स मूलं गठाणि ॥२०॥
रोवंताणि, सेण भणिताणि-मा बीमपत्ति, सो आगंतु मणति- तुज्म जयोति, ताहे मजमष्णे उस्सण्णद्धाण उवरि पडितो, वेदिता नगरं नीजो, वाराणि बद्धाणि, पज्जोतो मणितो-कतोमुहो ते वातो?, मणति-जं जाणास तं करेहि, मणति-कि तुमए महासासणणं विणासितेणं, ताहे से महता विभूतीए अंगारवती दिष्णा, बाराणि मुक्काणि, तत्थ अच्छति, अण्णे भणति-तेण देवताए उप.
चासो कतो, तीए चेहरूवाणि विउविताणि, निमित्तं गहितंति, साहे पज्जोतो नगर हिंडति, पेच्छति अप्पसासणं रायाण, I#अंगारवती पुच्छति-किह अहं गहितो, सा साधुवयण कहंति, सो तस्स मूलं गंतु मणति- चंदामि नेमित्तिकखमणत्ति, सो भगवं
उबउत्ते पव्वज्जातो जाव चेडकरूपाणि विउविताणि संभरिताणि । चंदबसाए सुजातस्स धम्मयोसस्स वारत्तकस्स सब्वेहिदि संवेगेग
जोगा संगहितनि, केइ तु सुरंपरं जाव मितावती पन्चइता परंपरओ, एतपि संभवति । संवेगिनि गतं १७ ॥ PL पणिधी नाम माया,सा दुविधा-दवपणिधी य मावपणिधी य,दवपणिधीए उदाहरण-भरुकच्छे गधवाहणो राया कोसममिदो,
तो व पतिवाणे सालवाइणो बलसमिद्धो, सो नहवाहणं रोहति, सो कोससमिद्धो जो हत्थं वा सांसं वा आणेति तस्स सहस्से र ॥२०॥ 18सतसहस्से य कोडादीए हियं देति, ताहे ते नहवाहणमस्सा दिवे दिवे मारेंति, सालवाहणमस्सादि के मारेचा आणति, सो वेसि ||
न किंचिति देति, सो खीणजणो पडिज्जाति, पुणो वितीयवरिसे एति नत्यविहतो गामेति, एवं कालो बच्चति,जगदा अमञ्चो मणति-