Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे नयो नीतिनिया साधुसमादृतः समाचारस्तम्, यद्वा-पिनयतिन्नाशयति सकलक्लेशजनकमष्टविध कर्म स पिनयस्तम् , गुरु प्रति नीचैत्तिलक्षणा नम्रता द्रव्यतो विनया, साधाचार प्रति भवगत्व भारतो नियस्तमित्यर्थः, मादुष्करिष्यामिप्रकटयिष्यामि । केन प्रकारेण प्रादुष्करिप्यामीत्याकाङ्क्षायामाह-'आणुपुल्लिं' इति। आनुपूर्वीमिति, अा-सौनत्वात् तृतीयार्थे द्वितीया, आनुपूया-क्रमेण शास्त्रोक्तपरिपाटयेत्यर्थः, हे शिष्या. 1 मे मम मत्सकाशादित्यर्थः, यद्वा-'मे' इति विभक्त्यन्तप्रतिरूपकमव्ययम् मेन्मत्तः, शृणुतम्यूयमाफर्णयत प्राण प्रति सावधाना भवतेत्यर्थः । स्वशिष्याभिमुखीकरणार्थमिदम् ॥ १॥
___ 'विनय प्रादुष्करिष्यामी'त्युक्त', तर पिनीतलक्षणे विज्ञाते सति विनयस्वरूप विदित स्यादिति विनीतलक्षणमाहरहित भिक्षा का ग्रहण करनेवाला भिक्षु कहा गया है । विनय का अर्थ है-विशिष्ट नय, इसलिये यहाँ 'विनय' शब्द से साधुओका आचार समझना चाहिये । अथवा-जो अष्टविध काँका नाश करे सो 'विनय' है। वह विनय द्रव्य-विनय और भार-विनय के भेद से दो प्रकार का है। गुरु के प्रति, तथा पर्यायज्येष्ठोके प्रति नम्र होना, तथा उनकी सेवा करना यह द्रव्य-विनय है। साध्वाचार मे तत्पर रहना यह भाव-विनय है। उस विनय को मैं शास्त्रोक्त पद्धति के अनुसार प्रकट करूँगा, अत. हे जबू! तुम सब मुझ से इस बात को अच्छीतरह सुनो ॥१॥
विनीत के लक्षण का जनतक ज्ञान न हो जाय तब तक विनय का स्वरूप जाना नहीं जा सकता है, इसलिये सूत्रकार विनीत का लक्षण कहते है-'आणाणिद्देसकरे' इत्यादि। ભિલાને ગ્રહણ કરવાવાળા “ભિક્ષુ કહેવાય છે વિનયને અર્થ છે-વિશિષ્ટ નય, આ માટે અહિ “વિનય’ શબ્દથી સાધુઓને આચાર સમ જોઈએ અથવાજે અવિધ કર્મોને નાશ કરે તે “વિનય છે તે વિનય દ્રવ્ય-વિનય અને ભાવ -વિનયના ભેદથી બે પ્રકારે છે ગુરૂના પ્રતિ તથા પર્યાયથી બડાઓ પ્રતિ નમ્ર થવ, તથા તેની સેવા કરવી તે દ્રવ્ય વિનય છે સાધુના આચારમા તત્પર રહેવું એ ભાવ-વિનય છે તે વિનયને હુ શાસ્ત્રોત પદ્ધતિ અનુસાર પ્રગટ કરીશ, માટે હે જમ્મુ તમે મારાથી આ સઘળી વાતને સારી રીતે સાભળે (૧)
વિનીતના લક્ષણનુ જ્યા સુધી જ્ઞાન ન થાય ત્યા સુધી વિનયનું સ્વરૂપાણી सातु नयी २ माटे सूत्र विनीतना सक्ष -आणाणिद्देसकरें' इत्यादि