Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
३९०
___ उपराभ्ययवहारे __अरतिसङ्गाने स्त्रीप्पमिलापः स्यादतः चीपरीपहजय प्राह;मूलम्-संगो एस मणुस्साणं, जांओ लोंगमि इथिओ ।
जैस्स एया परिणाया, सुकैड तस्स सामण ॥१६॥ छाया-सग एए मनुष्याणा, याः लोके नियः ।
यस्य एताः परिमाताः, मुफत तस्य श्रामण्यम् ॥ १६॥ टीका-'सगो' इत्यादि।
लोके अस्मिन् ससारे याः खियः सन्ति, एप मनुष्याणा-पुरुपाणा सगासगच्छतेचशीभवति जीवो यस्मात् स सगोम्बन्धनम्-यथा मृगाणा धन,वागु रादि, यथा पा मसिकाणालेप्मसगो पत्थन तथा पुरुषाणा स्त्रियो पन्धनमित्ययः स्त्रियो हि हारभावादिमिः पुरुषाणा विपयासक्तिलक्षण रागमुत्पादयन्ति, रागार जानकर, सब मुनियों को चाहिये कि वे आते हुए अरतिपरीपह को निवारण कर सयम में रति रखे ॥१५॥
अरति के सद्भाव में मुनि को स्त्रीपरीपह. उत्पन्न होने का सभव है,इस लिये अब सूनकार आठवें स्त्रीपरीपरजय को कहते हैं
'सगो एस'-इत्यादि
अन्वयार्थ-(लोगमि-लोके.) इस ससार में (जाओ इथिओ-या स्त्रिया) जो स्त्रिया हैं (एस मणुस्साण सगो-एपः मनुष्याणा सगः) यह मनुष्यो,का वन्धन है। जिस प्रकार मृगों का वधन वागुरा-जाल-आदि, मक्षिका का बधन श्लेष्म आदि है उसी प्रकार स्त्रिया भी पुरुषों का बधनरूप हैं, क्यों कि ये स्त्रिया हावभाव,आदि से, पुरुषो में विषया सक्तिरूप राग उत्पन्न करती हैं। तद्विषयक राग की उत्पत्ति होने पर સઘળા મુનિઓએ જાણવું જોઈએ કે, આવેલ અરતિપરીષહને નિવારી સયમમાં २ति रामे, ॥ १५ ॥ . . ।
અરતિના સદભાવમા મુનિને સ્ત્રી પરીષહ ઉત્પન્ન થવાને સભવ છે તેથી सूत्र४२ मामे खी परीप छतवानु ४-छे सगोएस-या
सम्पयार्थ-लोगमि-लोके मा ससारमा जाओ-इथिओ-या स्त्रिय । भिसा छे, एस. मणुस्साए सगो-एप मनुष्याणा सग ते मनुष्यानु सधन छ म મૃગેનુ ખ ધન જાળ આદિ માખીઓન બન ગળફા આદિ છે, તે પ્રકાર સ્ત્રિઓ પણ પુરૂષને બ ધનરૂપ છે કેમ કે, અિએ હાવભાવ આદિથી પુરૂષોમાં વિષયાસક્તિ રૂપ રાગ,ઉત્પન્ન કરે છે, તે વિષયરોગ ઉત્પત્તિ થવાથી પુરૂષ તેને વશીભૂત બની જાય છે