Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६६
उत्तराध्ययन सूत्रे
इत्येवैः पञ्चभिः स्थाने उपस्थसयतः उदितान् परीपोपसर्गान् सम्यक सहेत, क्षमेत, तितिक्षेत, अध्यासीत ।
अथ केवलिपरीपहाणां भेदा:
पञ्चभिः स्थानैः केवली उदितान् परीपोपसर्गान् सम्यक् सहेत यावदअध्यासीत । तद् यथा- क्षिप्तचित्त = पुत्रशोकादिना नष्टचिसः खलु अय पुरुषः, तेन कारणेन - एप पुरुषो मामाक्रोशति वा तथैव यात् अपहरति वा । इति प्रथम स्थानम् ।
तथा - अयं पुरुषो हर्पाधिक्याद् दृप्तचित्तोऽस्ति पुत्रजन्मादि जनितहर्षेण गर्वितोऽस्ति, तेन कारणेन एप पुरुषो मामाक्रोशति यावत् अपहरति वा । इति द्वितीय स्थानम् ।
इस प्रकार इन पूर्वक्ति पाच स्थानों से उदित परीपह एव उपसर्गे को सम परिणाम से युक्त हो कर साधु को सहन करना चाहिये । उन से घबराना नही चाहिये । केवलीपरीपहों के भेद -
केवली पाच स्थानों से उदिन परिषहों को सहन करते हैं, यावत् अध्यासित करते है - अर्थात् सम्यकरूपसे सहन करते हैं । प्रथम स्थानमें वे यह विचार करते हैं कि यह पुरुष पुत्रशोक आदि से विक्षि सचित्त है - इसका चित्त ठिकाने पर नहीं है इस कारण यह मेरे प्रति आक्रोश आदि कर रहा है ।
1157
A
द्वितीयस्थान में वे यह विचार करते हैं कि यह पुरुष हर्षातिरेक से हप्तचित्त है - पुत्रोत्पत्ति, आदि जनित हर्ष से गर्वित हो रहा है, इस कारण यह मेरे प्रति आक्रोश आदि चेष्टाएँ कर रहा है।
1 小
t
سم
૭ ‘- આ પ્રકારના એ પૂર્વાંકત પાચ સ્થાનાથી ઉદિત પરીષહ અને દયસગાને સમરિ ણામથી યુકત મનીને સાધુએ સહન કરવા જોઈ એ એનાથી ગભરાવું ન જોઈએ
वसीयशेषहोना - 17
1.
4
કેવલી પાચ સ્થાનાથી ઉતિ પરીષહેને સહન કરે ચાવત્ અધ્યાસિતક પ્રથમ સ્થાનમાં તે વિચારકરે કેઆ પુરૂષ પુત્રજ્ઞેશક આદિથી ચિત્તભ્રમ સ્થિતમાં છે. જેનું ચિત્ત ઠેકાણે નથી તે કારણે તે મારા ઉપર આક્રોશ આદિ કરી રહેલ છે બીજા સ્થાનમાં તે એવા વિચાર કરે કે, આ પુરૂષ હષૅના આવેશમા ફુલાઈ ગયેલ છે, પુત્રોત્પત્તિ વગેરેના કારણથી તે હષથી છકી કારણે એ માશ તરફ આક્રોશ વગેરે ચેષ્ટાઓ કરે છે
છે મા