Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४०
विराध्ययनसूर्य छाया-"अजीग द्विविधाः मनताः, तद्यथा-रूप्यमीवाश्थ, असप्पनीवाथ। रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ताः, तघथा-स्कन्धाः, देशाः मदेशाः, परमाणुपदकाः । अरूप्यजीवा दशविधाः प्राप्ताः, तद्यथा-धर्मास्तिकायः, धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशः, एवमधर्मास्तिकायोऽपि, आकाशास्तिकायोऽपि, अद्धासमयः __ तदेव धर्मास्तिकायादीना दशविधत्वकथनेन तदेशस्य पृथग् वस्तुत्वमुक्तम् , अन्यथा दशविधत्वानुपपत्ते । यदि धर्मास्तिकायादीना देशस्तेभ्योऽपृथग भूतोऽपि पृथग वस्तूच्यते, तर्हि गृहगोधिकादीना छिन्न पुच्छादिकं छिन्नत्वेन जीवात् पृथगभूत सुतरां पृथग् वस्तु भवितुमर्हति । तच जीवाजीचविलक्षणत्वाभोजीव इत्युच्यते । __ छाया-अजीवा दिविधा प्रज्ञप्ताः, तद्यथा रूप्यजीवाश्च अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ता , तद्यथा-स्कघाः देशाः, प्रदेशाः, परमाणुपुदलाः । अरूप्यजीवा दशविधाः प्रज्ञप्ताः, तद्या-धर्मास्तिकायः, धर्मास्तिकायस्य देशः धर्मास्तिकायस्य प्रदेशः, एवमधर्मास्तिकायोऽपि, आका शास्तिकायोऽपि, अद्धासमयः"॥
इस प्रकार इस पाठ मे धर्मास्तिकायादिकों की दशविधप्ररूपणा से उसके देश को पृथक् वस्तुरूप से प्रतिपादित किया गया है। नही तो जो इस प्रकार का कथन न माना जाय तो दश प्रकार की प्ररूपणा ही सपन्न नहीं होती है। धर्मास्तिकायादिकों का देश उनसे अपृथकूभूत है फिर भी वह जैसे उनसे पृथक्भूत मानकर वस्तुस्वरूप माना जाता है, इसी तरह गृहगोधिका आदि के छिन्नपुच्छादिक अवयव भी छिन्न होने से
छाया-अजीवा द्विविधा प्रज्ञप्ताः, तद्यथा, रूप्यजीवाश्च अरूप्यजीवाथ ! रूप्यजीवाश्चतुर्विधा प्रज्ञप्ता तद्यथा--स्रुधाः देशाः प्रदेशाः परमाणुपुद्गलाः । अरूप्यजीवा दशविधा प्रज्ञप्ताः, तद्यथा धर्मास्तिकायः, धर्मास्तिकायस्य देशा, धर्मास्तिकायस्य प्रदेशः, एवम्-अधर्मास्तिकायोऽपि, आकाशास्तिकायोऽपि, अद्धासमयः॥
આ પ્રકારે આ પાઠમા ધર્માસ્તિકાયાદિની દસ પ્રકારે પ્રરૂપણાથી તેના દેશને પથદ્ વસ્તુ સ્વરૂપથી પ્રતિપાદિત કરવામાં આવેલ છે જે આ પ્રકારનું કથન ન માનવામાં આવે તો દશ પ્રકારની પ્રરૂપણું જ સ પન્ન થતી નથી ધર્માસ્તિકાયાદિકેને દેશ તેનાથી અપૃથભૂત (અભિન્ન) છે છતા પણ તે જેમ તેનાથી પૃથભૂત ભિન્ન, વસ્તુ સ્વરૂપ માનવામા આવે છે તેવી રીતે ગરોળી વિગેરેની તુટેલી પૂછડી વગેરે અવયે પણ છવથી ભિન્ન થતા તે એક પૃથક