Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३ गा० ९ गुप्ताचार्यरोहगुप्तयोर्वाद
९४३ छाया-कतिविधानि खलु भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रलप्तानि । तद्यथा-जीपद्रव्याणि च, अजीवद्रव्याणि च ।
तथोत्तराध्ययनसूने चाभिहितम्"जीना चेव अजीवा य एस लोए नियाहिए ॥" छाया-जीवाश्चैव अजीवाश्च एप लोको व्याख्यातः ॥
अन्येष्वपि सूनेंपु तथा बहुशः प्ररूपितम् । नोजीवराशिस्तु तृतीयः सूने कचिदपि नोक्तः, अतस्तत्मरूपणा कय न श्रुताऽऽशातना स्यादिति ।
धर्मास्तिकायादीना देशस्य पृथग्वस्तुत्व वस्तुतो नास्ति, किंतु विवक्षामात्रे णैव तस्य भिन्नमस्तुलकथन मिति । एवं छिन्नपुच्छादिकमपि गृहगोधिकादिजीवादन्यो नास्ति, तत्सम्बन्धसद्भावात् । अतो जीव एव तत् छिन्नपुच्छादिक, न तु
छाया-कतिविधानि खलु भदन्त! द्रव्याणि प्रज्ञप्तानि गौतम! विविधानि प्रज्ञप्तानि तद्यथा-जीवद्रव्याणि च अजीवद्रव्याणि च । उत्तराध्ययनसूत्रमे भी ऐसा ही पाठ है-"जीवा चेव अजीवा य एस लोए वियाहिए" छाया-जीवाश्चैव अजीवाश्च एप लोको व्याख्यातः । इसी तरह अन्य सूत्रों में भी अनेक जगह इसी तरह के पाठ उल्लिखित हैं। नोजीवराशि तृतीय है, यह बात तो किसी भी सूत्र मे प्ररूपित करने में नहीं आई है। इसलिये इस प्रकार की प्ररूपणा श्रुत की आशातनास्वरूप ही जानना चाहिये । यथार्थ मैं धर्मास्तिकायादिकों के देश मे पृथकवस्तुता है हीनही, किन्तु विचक्षामात्र से ही देश पृथकवस्तुरूप मे कहा गया है, अतः यह मानना चाहिये कि जिस प्रकार धर्मास्तिकायादिकों के देश यथार्थरूप में पृथक्वस्तुस्वरूप नही है, उसी प्रकार छिपकली आदि के छिन्न भदन्त ! द्रव्याणि प्रज्ञप्तानि । तद्यथा-जीव द्रव्याणि च अजीवद्रव्याणि च । उत्तरा. ध्ययन सूत्रमा ५९ सवा 8 छे -" जीवाचेव अजीवा य एस लोए वियाहिए" छाया-जीवाश्चव अजीवाश्च । एप लोको व्याख्यात मा ना બીજા સૂત્રોમાં પણ અનેક જગ્યાએ આ પ્રકારના પાઠને ઉલેખ છે નેજીવ એ બીજી રાશી છે એ વાત તે કોઈ પણ સૂત્રમાં પ્રરૂપિત કરવામાં આવી નથી માટે આ પ્રકારની પ્રરૂપણ આગળ સૂત્રેાની આશાતના રૂપે જ માનવી જોઈએ યથાર્થમા ધર્માસ્તિકાય વિગેરેના દેશમાં પૃથક્ વસ્તુપણુ છે જ નહી પણ અભિપ્રાય માત્રથી જ દેશ પૃથક્ વસ્તુ રૂપમાં કહેવામા આવેલ છે આથી એમ માનવું જોઈએ કે, જે પ્રકારે ધમસ્તિમય વિગેરેના દેશ યથાર્થ રૂપમાં પૃથક વસ્તુ સ્વરૂપ નથી એજ પ્રમાણે ગોળી વિગેરેની કપાયેલી પૂછડી