Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
टीका- ' तत्थ ' इत्यादि ।
तत्र = देवलोकेषु यथास्थान स्थित्वा =म्प - स्वयोग्यतानुसारेण स्थिति प्राप्य, यक्षाः = देवाः, आयुः क्षये= सति देवभनात् च्युताः मानुषी योनिं जातिम् उपयान्ति= माप्नुवन्ति । तत्र च स सारशेपपुण्यकर्मा प्रत्येकजीवः, दशाङ्गः दश अङ्गानि यस्य स तथा दशसख्यकभोगोपकरणनान्, अभिजायते भवति ॥ १६॥ अथ कानि तानि दशाङ्गानि ? इति जिज्ञासायामाह - मूलम् - खित्त वेत्थु हिरणं च, पसंवो दास पोरुस ।
चत्तारि कार्मखंधाणि, तंत्थ से" उववेज्जइ ॥१७॥ छाया - क्षेत्र वस्तु हिरण्य च पशवो दासपौरुषेय । चत्वारः कामस्कन्धाः, तत्र स उपपद्यते ॥ १७ ॥
७९६
अन्वयार्थ - (तत्थ ठिच्चा-तत्र स्थित्वा ) उन देवलोकोंमें यथास्थान स्थित होकर अपनी २ योग्यता के अनुसार स्थिति को प्राप्तकर ( जक्खायक्षाः ) वे देव ( आउक्खये चुया - आयुःक्षये च्युताः ) वहा की आयु जब समाप्त हो जाती है तब वहांसे व्यवकर ( माणुस जोणि उर्वेतिमानुषी योनिं उपयान्ति ) मनुष्य भवसवधी योनि में आ कर जन्म लेते हैं । वहा पर (से- सः ) यह प्रत्येक जीव अपने पुण्यकर्मके अवशेष रह जाने से ( दसगे भिजायए - दशाङ्गोऽभिजायते ) दश प्रकार के भोगोप भोगो की सामग्रीवाला होता है।
भावार्थ - उत्कृष्ट चारित्र की आराधना का फल स्वर्गादिकों में भोग चुकने के बाद जीव वहा की स्थिति समाप्त करते ही मनुष्य में उत्पन्न होकर यहा अवशिष्ट बचे हुए पुण्य के उदय को भोगता है ।
भ्यन्वयार्थ-तत्थ ठिच्चा-तत्र स्थिरत्रा मे देव बेउमा यथास्थान स्थित थाने चौत पोतानी योग्यता अनुसार स्थितिने प्राप्त डरी जक्खा -यक्षा ते देव आउकख ये जुर्याा - आयु क्षये च्युता त्यातु आयुष्य न्यारे पूर्ण यह भय छे त्यारे त्याथी स्वीने माणुस जोणि उवेति मानुषी योनिउपयाति भनुष्य लवभा भनुष्यચેનીમા આવીને જન્મ લે છે અને ત્યા સૈTM તે પ્રત્યેક જીવ પાતે घोताना पुष्यर्भनु अवशेष रही भवाथी दसगे भिजायए - दशाङ्गोऽभिजायते દશ પ્રકારના ભાગ ઉપસેાગેના સાધન સ પન્નવાળા ખને છે
ભાવા—ઉત્કૃષ્ટ (ઉચ્ચતર) ચારિત્રની આરાધનાના મૂળ સ્વર્ગાદિકામા તૈણવી ચક્રયા પછી જાવ ત્યાની સ્થિતિ પણ થશે મનષ્ય ચાનીમા ઉત્પન્ન