Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२४
उत्तराभ्ययन कीदृशास्ते यक्षा इत्याहमलम-अप्पिया देवकामाण, कामरूंवविउव्विणो । __उढ कप्पेसु चिट्ठति, पुव्वा वाससया चहू ॥१५॥ छाया-अर्पिता देवकामेभ्यः, नामरूपपिकुर्याणाः ।
उर्ध्व कल्पेषु तिष्ठन्ति, पूर्वाणि पशतानि वहूनि ॥ १५ ॥ टीका-'अप्पिया' इत्यादि ।
देवकामेभ्यः देवलोकमुखेभ्यः, अर्पिता:-अर्पिता इव पूर्वभवाऽऽचरित्रतेरुपस्थापिताः, पूर्वमुकतानि साधून दिव्यमुखमनिधी नीत्वा दिव्यमुखेभ्यः समर्पय न्तीत्यर्थः । कामरूपरिकुर्वाणा:-कामेन स्वेच्छया रूप विकुन्ति-विरचयन्तीत्येवशीलाः, अभिलपितरूपनिर्माणकारिण इत्यर्थः । ऊर्थम-उपरि उपयुपरिंगतेषु कल्पेषु सौधर्मादिपु, अच्युतान्तेषु उपलक्षणत्वाद् ग्रेयकानुत्तरेषु च पूर्वाणि-बहूनि दीप्यमानाः) अति उज्ज्वलवर्णविशिष्ट चद्र सूर्य की तरह प्रकाशमान होते हुए (अपुणच्चव-अपुनश्चवम् ) अन्य किसी दूसरे भवों में अपनी उत्पत्ति न हो इस तरह की (मन्नता-मन्यमानाः) अभिलाषा वाले होकर ऊपर २ के कल्पों में चिरकालतक निवास करते हैं।
भावार्थ-उस्कृष्ट चारित्र विनयरूप शीलों को पालन करने वाले जीवों को जर तक मुक्ति की प्राप्ति मे बाधक कर्म अवशिष्ट रहता है तब तक वे उत्तमोत्तम देवादिक पर्यायों को धारण करते रहते हैं ॥१४॥
वे देव किस प्रकार के होते है सो कहते है-'अप्पिया' इत्यादि। अन्वयार्थ-(देवकामाण-देवकामेभ्यः) देवभवसबधी सुखो के लिये ही मानो (अप्पिया-अर्पिताः) समर्पित किये हैं अर्थात्-पूर्वभवमें आचरित यद्र सूर्यनी भा५४ प्रशभान थन अपणच्चव-अपुनश्चवम् मी लवामा पातान सन्म न ५ मा प्रारनी मन्नता-मन्यमाना मालसा सवता સેવતા ઉપર ઉપરના ઉચ્ચ કમા લાબા સમય સુધી નિવાસ કરે છે
ભાવાર્થઉત્કૃષ્ટ ચારિત્ર વિનયરૂપ શીલન પાલન કરવાવાળા જીવને જ્યાં સુધી મેક્ષની પ્રાપ્તિમાં તેના વિશિષ્ટ કમેં બાધક રહે છે ત્યા સુધી તે ઉત્તમત્તમ દેવાદિક પર્યાને ધારણ કરતા રહે છે કે ૧૪
से देवो । प्रारना डाय छे ते सूत्रहार सतावे -अप्पिया-त्याहि भ-क्यार्थ-देवकामाण-देवकामेभ्य ससमधाना सुभाने 42 rnd अप्पिया-अर्पिता समर्पित या छ अथात्-५ममा ४२वा पूय द्वारा से