Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 926
________________ प्रियदर्शिनी टीका म० ३ गा ११ मानुष्यत्वेऽपि वीर्यस्य दोलभ्यम् ७८९ 'पहवे' इत्यादि । चकारो ह्यर्थ, यतः वहवो जना रोचमाना अपि धर्म अद्धावन्तोऽपि 'ण' तद्-वीयं नो प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयात् न प्राप्नुवन्तीत्यर्थः । श्रेणिका दिवत् ॥ १० ॥ मानुपत्वादेः फलमाहमूलम्-माणुसत्तम्मि आयाओ, जो धम्म सुच्च सदहे। तवस्सी वीरिय लंडु, सवंडो णिzणे रेय ॥११॥ छाया-मानुपत्वे आयातो, जो धर्म श्रुत्वा अद्वत्ते। तपस्वी वीर्य लब्ध्या, संटतः निर्धनोति रजः॥ ११ ॥ टीका--' माणुसत्तम्मि ' इत्यादि। मानुपत्वे आयात =मनुष्यदेहे समागतः सन् यः जीवः, धर्म श्रुत्वा श्रद्धत्ते-- धर्मे श्रद्धावान् माति, स तपस्वी-निदानाद्यभागात् प्रशस्ततपोयुक्तः, वीर्य मोक्षप्राप्तिके अधिकारी माने जाते हैं । ( रोयमाणा वि नवे-रोचमाना अपि यहवः) क्यो कि अनेक मनुष्य ससार मे ऐसे भी हैं जो धर्म में अदा तो रखते हैं परन्तु चारित्रमोहनीय कर्म के उदय से (नो य ण पडियज्जए-नो च तत् प्रतिपद्यन्ते ) उस समय मे वीर्योल्लास को प्राप्त नहीं कर सकते है अर्थात् सयममे पराक्रम नहीं फोड़सकते है। तात्पर्य यह है, फि-मनुष्यभव, धर्मश्रवण एव श्रद्धा इन तीनों के पाने पर भी सब मनुष्य सयममे वीर्योल्लासवाले नहीं देखे जाते हैं, अतः यह दुर्लभ है॥१०॥ मनुष्यभव आदि के फल को सूत्रकार कहते हैं-माणुसत्तम्मि इत्यादि । अन्वयार्थ-(माणुसत्तम्मि आयाओ-मानुषत्वे आयातः) मनुष्य देह में आया हुवा (जो-यः) जोजीच (धम्म सुच्चा सद्दहे-चर्म श्रुत्वा श्रद्धत्ते) अधिकारी मानवामामा छ रोयमाणा वि वहवे-रोचमाना अपि वह भसा સ સારમાં અનેક મનુષ્ય એવા પણ છે જે ધર્મમાં શ્રદ્ધા તે રાખે છે પરતુ ચારિત્ર भारतीय भना यथा श्रद्धा आपा छता नो य ण पडिवज्जए-नोच तत् प्रति તે ધર્મ વરણી કરવામા પુરૂષાર્થ કરી શકતા નથી એટલે કેસ યમમા પરાક્રમ દેખાડી શકતા નથી તાત્પર્ય એ છે કે મનુષ્યભવ, ધર્મશ્રવણ અને તેમાં થતી શ્રદ્ધા આ ત્રણે વસ્તુઓ પ્રાપ્ત કરવા છતા પણ સઘળા મનુષ્ય સ યમના માર્ગે કશું કરવામાં પુરૂષાર્થ કરતા દેખાતા નથી માટે જ તે દુર્લભ છે કે ૧૦ भनुष्यस माहिना ने सूत्रा२ छ-माणुसत्तम्मि-त्यादि मन्या-माणुसचम्मि आयाओ-मानुष्यत्वे आयात मा मनुष्य मा मावा वाजो-य २० धम्म सुच्चा सहे-धर्म श्रुत्वा श्रद्धत्ते धभर्नु श्रपीतमा

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961