Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३ गा०५ ससारस्वरूपवर्णनम्
६३१
,
एवं चतुरशीतिलक्षसख्यका योनयस्तासु, इत्यर्थः । न निर्विद्यन्ते अस्मात् पर्यटनात् कदा मोक्षो भविष्यतीति नोद्विजन्ते उद्वेग न प्राप्नुवन्ति । केषु क इव ? सर्वेपु= सर्वे च ते अर्थाः सर्वास्तेषु हिरण्य - सुवर्ण - मणि- मुक्ताफल-बच वैर्य-ग्रामनगर - कोश- कोष्ठागार-भूमि- गजाश्वादिषु सर्वविभवेषु प्राप्तेष्वपि क्षत्रिया:= राजान इव । अय भावः -- यथा सर्वेषु विषयेषु प्राप्तेष्वपि राजान सतोप नाप्नुचन्ति, किंतु तत्माप्त्यर्थमेन पुनः पुनः प्रवर्तन्ते । एव तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवन्तोऽपि जीवाः पुनः पुनः ज्ञानावरणीयाद्यष्टविधकर्म कुर्वन्तस्ततद् योनिप्राप्त्यर्थमेव प्रवर्तन्ते, तस्मान्मनुष्यजन्म दुर्लभम् इति ।
लाख, तथा मनुष्य की चौदह लाख, इस प्रकार इन चौरासी लाख योनियो - उत्पत्ति स्थानों में ) ( न निविज्जति न निर्विद्यन्ते) 'इम ससार परिभ्रमण से मेरा कर मोक्ष होगा' इस प्रकार कभी भी निर्वेद - उद्वेग को प्राप्त नही होते हैं। (व इव) जैसे (सवट्ठेसु खत्तिया-मर्चार्थेषु क्षत्रियाः) हिरण्य सुवर्ण, मणि, मुक्ताफल, वज्र बैडूर्य, ग्राम, नगर, कोश एव कोष्टागार, भूमि, गज अश्व आदि प्राप्त विभवोमे क्षत्रिय लोग उद्वेग (उदासीनता) को प्राप्त नही होते है। तात्पर्य इसका यह है कि जैसे युद्ध कर २ के समस्त देशो का राज्य प्राप्त होने पर भी क्षत्रिय लोग उद्वेग (उदासीनता) को प्राप्त नहीं होते हैं, किन्तु उनकी प्राप्ति के लिये ही वे बार २ चेष्टा किये करते हैं उसी प्रकार उन उन योनियों मे वार २ जन्म मरण के दुखों का अनुभव करते हुए भी ये जीव पुनः पुनः ज्ञानावरणीयादिक अष्टविध कर्मो का बन्ध करते हुए उन २ योनियों की प्राप्ति करने के लिये
तथा मनुष्योनी यौद्द साथ, आ अारे मे योरासी साथ योनीमेोभा 'न निविज्जति -न निर्विद्यन्ते मा ससार परिभ्रमाथी भारो म्यारे भोक्ष थशे?' मे अठारे तेने अर्थ लतनी चिंता थती नथी व-इव टेभ सव्वद्वेसु सत्तिया - सर्वार्थेषु क्षत्रिया हीरा भाबड, सुवार्थ, भाषी, भुस्ताइण, वन्न, वैडूर्य, ग्राम, नगर, झेश भने मुष्टागार, ભૂમિ, ગજ, અશ્વ, આદિ પ્રાપ્ત વૈભવામા રચ્યાપચ્યા રહેતા ક્ષત્રિયાને કાઇઉદ્વેગ થતા નથી. તાત્પર્ય એનુ એ છે કે, જેમ યુદ્ધ કરી કરીને સમસ્ત દેશનુ રાજ્ય પ્રાપ્ત થવા છતા પણ ક્ષત્રિયોને કોઈ ઉદ્વેગ થતા નથી પરંતુ તેની પ્રાપ્તિને માટે જ એ વાર વાર પ્રયત્ન કરતા રહે છે એવી રીતે ચેનીએમાવારવાર જન્મ મરણના અનુભવ કરવા છતા પણ એ જીવ ફરી ફરી જ્ઞાનાવરણીયાદિ આઠ પ્રકારના ફાના અધ ફરીને તે તે ચાનીઓની પ્રાપ્તિ કરવામા જ ફ્રીયાશીલ રહે છે