Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३ गा० ९ तिष्यगुप्तस्य नियत्वे कारणम्
૭
तदा राजगृहे नगरे गुणशिले उद्याने चतुर्दशपूर्वधरोवसुनामक आचार्यः समागतः । तस्य विष्यगुप्तो नाम शिष्य आसीत् । स पूर्वाध्ययनतत्परः कस्मिंश्रित् समये आत्मप्रपादनामक सप्तम पूर्व पठति, आत्मप्रनादनामक पूर्वमधीयानस्य विप्यगुप्तमुनेरय मूत्रालापकः समायातः, तद् यथा—
" एगे भते जीनपएसे जीवेत्ति वत्तव्य सिया ? णो इणट्ठे समट्टे । एव दो तिष्णि० जाव दस सखेज्जा । असखेज्जा भते ! जीवपएसा जीवति वतव्व सिया ? णो इणट्टे समट्ठे । एगपणे विण जीवे नो जीवेत्ति वतव्व सिया | से केण अद्वेण ? जम्हा ण कसिणे पडिपुण्णे लोगागासपएस तुल्ले जीवे जीवेत्ति वचन्व सिया १, से तेणžर्ण " इति ॥
अद्वितीय निवतिष्यगुप्तकी कथा कही जाती है, वह इस प्रकार से हैभगवान् महावीर को केवलज्ञान की उत्पत्ति होने पर जब सोलह १६ वर्ष व्यतीत हो गये तथ राजगृह नगर में गुणशिलनामक उद्यान में चौदह पूर्वधारी वसु नाम के आचार्य आये । इनके शिष्य तिप्यगुप्त नाम के थे । ये पूर्वो के अध्ययन करने में तत्पर थे, किसी समय जब ये सातवा आत्मप्रवाद पूर्व पढ़ रहे थे उस समय इनको उसका यह सूत्रालापक पढने में आया, वह यह है
“एगे भते जीवपए से जीवेत्ति वत्तव्व सिया ? णो इणट्टे समट्टे । एव दो तिणि० जाव दस सखेज्जा असखेज्जा भते ! जीवपऐसा जीवेत्ति वत्तच सिया ? णो इणठ्ठे समहे । एगपएसूणे विण जीवे नो जीवेत्ति वत्तव्य सिया ? से केण अद्वेग ? जम्हा ण कसिणे पडिपुण्णे
હવે ખીજા નિદ્ભવ તિષ્યગુસની કથા કહેવામા આવે છે તે આ પ્રકારની છે – ભગવાન મહાવીરને કેવળજ્ઞાનની ઉત્પત્તિ થયાને જ્યારે સેાળ વર્ષ વીત્યા ત્યારે રાજગૃહ નગરમાં ગુરુશિલ નામના ઉદ્યાનમા ચૌદપૂર્વના ધારક એવા વસુ નામના આચાય આવ્યા એમને તિષ્યગુપ્ત નામના શિષ્ય હતા તે પૂર્વાંના અધ્યયન કરવામા તત્પર હતા ! એક સમય જ્યારે તે સાતમુ આત્મપ્રવાદ પૂર્વ ભણી રહ્યા હતા એ વખતે એને સાતમા પૂર્વનું સૂત્રાલાપક વાંચવામાં આવ્યુ તે આ છે-
" एगे भते जीवपएसे जीवेत्ति वत्तन्त्र सिया ? णो इणट्ठे समट्टे । एवं दो तिण्णि० जाव दस सखेज्जा असखेज्जा भते ! जीवपएसा जीवेत्ति वत्तव्य सिया' गो इणट्ठे समट्ठे । एगपएसूणे विण जीवे तो जीवेत्ति वत्तन्त्र सिया ? से केण अद्वेण ? जम्हाण कसिणे