Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३७
-
--
प्रियदर्शिनी टीका. ० ३ गाजीपस्य मनुष्यत्वमाप्तिमम
कथ तर्हि मानुपत्ल प्राप्नोतीत्याइमूलम्-कम्माण तु पहाणाए, आणुपुब्धि कयाइ वि।
जीवा सोहिमणुप्पंत्ता, औययति मगुस्सयं ॥ ७ ॥ छाया-कर्मणा तु प्रहाण्या, आनुपूर्व्या कदाचिदपि ।
जीरा शोधिमनुप्राप्ताः, आददते मनुष्यताम् ।। ७ ॥ टोका-'कम्माण' इत्यादि।
तु-पुनः आनुपूर्व्या-अनुक्रमेण, कर्मणा-मनुष्यगतिविघातकानामनन्तानुवन्धिक्रोधादिरूपाणाम् , महाण्या-क्षयेग-अपगमेन, जीवा मागिनः, आनुपूर्वा अनुक्रमेण पृयिनीकायादिक्रमेणेत्ययः, शोषिम् अशुभकर्मापगमरूपा शुद्धिम् ,
भावार्थ-प्राप्त मनुष्यभव यदि प्रमादी होकर यों ही गुमा दिया जाता है तो फिर इस जीप को कर्मों के प्रभाव से तत्त्वातत्त्वविवेक रहित बनकर अनेक अमानुपीय योनियों में अनेक प्रकार के कष्टों का साम्हना करते हुए उत्पन्न होते रहते है। इसलिये मिले हुए इस मनुष्यभव को व्यर्थ मत जाने दो, नहीं तो पुनः इसका मिलना दुर्लभ है ॥६॥
मनुष्यभव प्राप्त कैसे होता है यह बात सूत्रकार बतलाते हैं"कम्माण" इत्यादि
अन्वयार्थ--(आणुपुब्बी आनुपूा) अनुक्रम से (कम्माण-कर्मणाम) मनुष्यगतिविघातक अनतानुनधी क्रोधादि कर्मों की पहाणाए-पहाण्या प्राणि-क्षयसे (जीवा जीवा ) जीव (आणुपुच्ची-आनुपू-) पृथिवी
ભાવાર્થ-ગ્રામ મનુષ્યભવ જે પ્રમાદી બની એમને એમજ ગુમાવી દેવાય તો પછી આ જીવને કર્મોના પ્રભાવથી તત્વાતત્વવિવેકરહીત બની અનેક અમા નષિય નીઓમાં અનેક પ્રકારના કોને સામને કરતા કરતા ઉત્પન્ન થતા રહે છે પણ મનુષ્યભવ પામ દુર્લભ રહે છે માટે મળેલા આ મનુષ્યભવને વ્યર્થ જવા ન દેવો જોઈએ જીવને ફરી ફરી મનુષ્યભવ મળ દુર્લભ છે દા
મનુષ્યભવ કેવી રીતે પ્રાપ્ત થાય છે તે સૂત્રકાર બતાવે છે– 'कम्माण' त्यादि
मक्याथ-आणुपुव्वी-आनुपूा मनुमयी कम्माण-कर्मणाम् भनुध्यती विधात मन तानुमचा शोधादि ना पहाणाए-प्रहाण्याक्ष्यथी जीवा-जीवा ७५ आणुपुब्धी-आनुपूर्व्यापृथ्वीयानि मा सोहि-शोधिम् अशुभ मान