Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३८
उत्तराध्ययनसूत्रे
अनुप्राप्ताः सन्तः, कदाचिदेव, न तु सर्वदा, अत्र तु शब्द एवार्थकः । मनुष्यताम् आददते- गृह्णन्ति - प्राप्नुवन्तीत्यर्थं । अय भागः - प्रकृतिभद्रतया, प्रकृतिविनीतवया, सानुक्रोशतया (सदयतया ) अमत्सखिया मनुष्येषु प्राणिन उत्पन्ते । अपि चविशिष्टशुद्धि हेतुभिस्तनुरुपायत्वादिभिर्मनुष्यायुर्वन्यो भवति । उक्तपयईए तणुकसाओ, दाणरओ सीलसजमविहगो । मज्झमगुणेहिं जुत्तो मणुयाउ बधए जीवो ॥ २ ॥ छाया-प्रकृत्या तनुकपायो, दानरतः शीलसयमविहीनः । मध्यमगुणैर्युक्तो मनुजायुघ्नाति जीवः ॥ १ ॥ इति ॥ ७ ॥ 'कायादिक के क्रमसे ( सोहि - शोधिम् ) अशुभ कर्मो के अपगमरूप शुद्धि को प्राप्त होते हुए ( कयाइ वि-कदाचिदपि ) कभी कभी ही - सर्वदा नही, ( मणुस्मय आययति- मनुष्यता आददते) मनुष्य भव को प्राप्त करते हैं । प्राणी स्वाभाविक मद्रपरिणामी हो, स्वाभाविक विनीत हो, दयालु हो, मत्सरभाव से रहित हो तो वह मरकर मनुष्यपर्याय को प्राप्त करता है। विशिष्ट शुद्धि का कारण जो कषायों की मदता है उससे भी मनुष्यायुका वध प्राणी को होता है । उक्तचपईए तणुकसाओ दाणरओ सीलसजमविणो । मज्झमगुणेहि जुत्तो मणुयाउं बधए जीवो ॥ १ ॥ छाया-प्रकृत्या तनुकपायो दानरतः शीलसयम विहीन. । मध्यमगुणैर्युक्तो मनुजायुर्वध्नाति जीवः ॥ १ ॥ ७ ॥ विशिष्ट पुण्य के उदय से किसी जीव को मनुष्यभव की प्राप्ति हो 'भी जाय तो भी धर्म का सुनना दुर्लभ है इस वात को सूत्रकार भ३५ शुद्धिने प्राप्त उरीने कयाइ पि कदाचिदपि अर्थ अर्ध वपत मणुस्सय-मनुष्यत - मनुष्य वने आययति - आददते प्राप्रेछे प्राणी स्वाभाविक भद्र परिणामी हाय, સ્વાભાવિક વિનીત હાય, દયાળુ હોય, મત્સરભાવથી રહિત હાય તો તે મરીને મનુષ્યપર્યાયને પ્રાપ્ત કરે છે. વિશિષ્ટ શુદ્ધિનુ કારણ જે કષાયાની મહતા છે તેનાથી પણ મનુષ્ય આયુને ખ ધ પ્રાણીના થાય છે કહ્યુ પણ છેपयइए तणुकसाओ दाणरओ सीलसजम विहूणो । मज्झम गुणेहिं जुत्तो मणुयाउ बधए जीवो ॥ १ ॥ छाया-प्रकृत्या तनुकषायो दानरतः शीलसयमविहीनः ।
. मध्यमगुणैर्युक्तो मनुजायुर्घनाति जीव' ॥ १॥ ७ ॥ વિશિષ્ટ કર્મના ઉદયથી કેાઈ જીવને મનુષ્યભવની પ્રાપ્તિ થઈ પણ જાય તા પશુ ધર્મને સાભળવા ફુલભ છે આ વાતને સૂત્રકાર