Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
+ प्रियदर्शिनी टीका म०३ गा १ चमतुष्टयदोलम्ये चक्रप्टान्त ७ .. ६१३
- अत्र सग्रहशोकः-( शार्दूलविक्रीडितवृत्तम्) " स्वप्ने काटिकेनः रानिनिगमे चन्द्र मुसान्तर्गत, 5 दृष्ट्वा सर्वजनायतो निगदित लब्ध न राज्य फलम् । '' स्वप्नस्तस्य पुनः स तत्र शयितस्यासीद् यथा दुर्लभः, ससारे भ्रमतः पुनर्नरभवो जन्तोस्ता दुर्लभः ॥ १॥
॥ इति पप्ठः स्वमदृष्टान्तः ॥ ६॥ अर्थ सप्तमश्चमदृष्टान्त -चक्रोपलक्षितो दृष्टान्तः, 'राधावेघदृष्टान्त इत्यर्थः । स चैवम्___मथुरानगर्या जितशतनामको भूपतिरासीत् । इन्दिरानाम्नी तस्य पुत्री. चतुःउस स्वप्न की प्राप्ति पुनः दुर्लभ हुई उसी प्रकार इस मनुष्यजन्म से प्रच्युत प्रमादी जीव को पुनः मनुष्यभव की प्राप्ति दुर्लभ है। इस कथा का भावदर्शक श्लोक इस प्रकार है' स्वप्ने कार्पटिकेन रात्रिविगमे चन्द्र मुखान्तर्गत,
दृष्ट्वा सर्वजनाग्रतो निगदित लन्ध न सज्य फलम् । • स्वप्नस्तस्य' पुनः स तत्र शयितस्यासीद्यथा दुर्लभः, १ ससारे भ्रमतः पुननरभवो जन्तोस्तथा दुर्लभः ॥१॥
- यह छठा स्वप्नदृष्टान्त है ॥६॥ सातवा चक्र दृष्टान्त इस प्रकार है-इसका दूसरा नाम राधावेध दृष्टान्ता भी है-मथुरा नगरी मे जितशतु नाम का राजा रहता था। इसकी एक कन्या थी, जिसका नाम इन्दिरा था। यह चौंसठ कलाओं * પ્રાપ્તિ લેલા બની તે રીતે આ મનુષ્યજન્મથી પ્રયુત પ્રમાદીજીવને ફરી મનુષ્યભવની પ્રાપ્તિ દુર્લભ છે આ કથાને ભાવદર્શક ક આ પ્રકારને છે
स्वप्ने कार्पटिकन रात्रिविगमे चन्द्रं मुसान्तर्गत , 'दृष्ट्वा सर्व जनाग्रतो निगदित लब्ध न राज्य फलम् ।
स्वप्नस्तस्य पुन स तत्रं शयितस्यासीद्यथा दुर्लभ., 1ससारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुर्लभ ॥१॥
४ २१नात छ। “સાતમુ કછાત આ પ્રકારનું છે આનુ બીજુ નામ રાધાવેધ દાત પણ છે
મથુરા નગરીમા છતશત્રુ નામને એક રાજા રાજ્ય કરતું હતું તેને એક કન્યા હતી જેનું નામ ઈન્દિસ હતુ તે ચોસઠ કળાઓમાં કુશળ હતી એક