Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ફેરર
उत्तराध्ययनस्त्रे
सह सघट्टनमेव दुर्लभ, तस्य युगस्य छिद्रे पुनः प्रवेशस्तु तत्रापि दुर्लभस्तथा मनुष्य भवात्मच्युतस्य ममादिनः पुनर्मनुष्यजन्म दुर्लभमिति । अत्र सग्रह: - ( शार्दूलविक्रीडितवृत्तम्)
प्राच्यन्धौ युग- कीळिका विनिहिता क्षिप्त युग पश्चिमे, यद्वद् दुर्लभमेव तत्र वहतोः समीलन तद्वयोः । शम्यायास्तु पुनर्युगस्य विवरे तस्याः प्रवेशो यथा, ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १ ॥ इति नवमो युगदृष्टान्तः ॥ ९ ॥
अथ दशमः परमाणुदृष्टान्तः
केनाऽपि क्रीडापरेण देवेन मणिक्यमय स्तम्भ वज्रेण चूर्णीकृत्य परमाणुमिल जावे तो जिस प्रकार यह बात बहुत दुर्लभ है और इससे भी अधिक दुर्लभ यह है कि वह कीलिका वहते २ उस जुए के छेद में प्रविष्ट हो जावे यह बात दुर्लभ है। इसी तरह मनुष्य भव से प्रच्युत प्रमादी जीव को पुनः मनुष्यभव की प्राप्ति होना दुर्लभ है। इसका भावप्रदर्शक श्लोक इस प्रकार है
प्राच्यधौ युगकीलिका विनिहिता क्षिप्त युग पश्चिमे, यद्वदुर्लभमेव तत्र वहतोः समीलन तद्वयोः । शम्यायास्तु पुनर्युगस्य विवरे तस्याः प्रवेशो यथा, ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १ ॥ यह नौवा युगदृष्टान्त है ॥ ९ ॥
•
ઘણી જ દુર્લભ છે અને તેનાથી પણ અધિક હુંભ તા એ છે કે, ધેાસરાની તે સામેલા વહેતા વહેતા તે ધાસરાના વીંધમા જોડાઈ જાય એ વાત દુર્લભ છે આ રીતે મનુષ્યભવથી પ્રચ્યુત પ્રમાદી જીવને ફરીથી મનુષ્યભવની પ્રાપ્તિ થવી દુર્લભ છે
તેના ભાવને દર્શાવતા શ્લાક આ પ્રકારના છે— प्राच्यन्धी युगकीलिका विनिहिता क्षिप्त युग पश्चिमे, यद्वदुर्लभमेव तत्र वहतो' समीलन तद्वयो. । सम्यायास्तु पुनर्युगस्य विवरे तस्या. प्रवेशो यथा, ससारे भ्रमत. पुनर्नरभवो जन्तोस्तथा दुर्लभ ॥ १॥ આ નવમુ યુગટાત છે ! હું !!