Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
- प्रियदर्शिनी टीफा म०३ गा १ अनचतुष्टयदोलभ्ये चकष्टान्त 9 . ६१३
- अत्र सग्रहश्लोकः-( शार्दूलविक्रीडितवृत्तम् )
स्वप्ने कापटिकेन रानिपिगमे चन्द्र मुखान्तर्गत, " दृष्ट्वा सर्वजनाग्रतो निगदित लब्ध न राज्य फलम् । " स्वप्नस्तस्य पुन. स तत्र शयितस्यासीद् यथा दुर्लभः, • "ससारे भ्रमतः पुननरभवो जन्तोस्त ग दुर्लभः ॥१॥
' ।। इति पष्ठा स्वमदृष्टान्तः ॥ ६॥
अथ सप्तमश्चमटान्त -चक्रोपलक्षितो दृष्टान्तः, रांधावेघदृष्टान्त इस्पर्ध सि चैवम्___ मधुरानगर्या जितशत्रु नामको भूपतिरासीत् । इन्दिरानाम्नी तस्य पुत्री- चतुःउस स्वप्न की प्राप्ति पुनः दुर्लभ हुई उसी प्रकार इस मनुष्यजन्म से मच्युत प्रमादी जीच को पुनः मनुष्यभर की प्राप्ति दुर्लभ है। इस कथा का भावदर्शक लोक इस प्रकार है। 'स्वप्ने कार्पटिकेन रोत्रिविगमे चन्द्र मुखान्तर्गत,
" दृष्ट्वा सर्वजनाग्रतो निगदित लब्ध न सज्य फलम् । - स्वप्नस्तस्य' पुनः स तत्र शयितस्यासीद्या दुर्लभः, 11 ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥
- यह छहा स्वप्नदृष्टान्त है ॥६॥ सातवा चक दृष्टान्त इस प्रकार है-इसका दूसरा नाम राधावेध 'दृष्टान्त भी है-मथुरा नगरी मे जितशत्रु नाम का राजा रहता था।
इसकी एक कन्या थी, जिसका नाम इन्दिरा था । यह चौंसठ कलाओं * પ્રાપ્તિ દુલહન બની તે રીતે આ મનુષ્યજન્મથી પ્રચુત પ્રસરીજીવને ફરી મનુષ્યભવની પ્રાપ્તિ દુર્લભ છે આ કથાને ભાવદર્શક શ્લેક આ પ્રકાર છે
स्वप्ने कार्पटिकेन रात्रिविगमे चन्द्र मुसान्तर्गत , 'दृष्ट्वा सर्व जनामतो निगदित रब्ध न राज्य फलम् ।
स्वप्नस्तस्य पुन स तत्र शयितस्यासीद्या दुर्लभ , k) ससारे भ्रमत युननरभवो जन्तोस्तथा दुर्लभ ॥१॥
છઠું સ્વપ્નÈછાત છે. 'સાતમું ચક્રદૃછાત આ પ્રકારનું છે આનું બીજુ નામ રાધાવેધ છાત પણ છે મિથુરા નગરીમા છતશત્રુ નામને એક રાજા રાજ્ય કરતે હતો તેને એક કન્યા હતી જેનું નામ ઈન્દિસ હતુ તે ચોસઠ કળાઓમાં કુશળ હતી એક