Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३ गा १ अङ्गचतुष्टदोर्लभ्ये चोलकष्टान्त १ ५८३ भोजन लब्धव्यम् , समस्तभरतक्षेत्रान्तर्गतगृहाणा गाहुल्यात् । एव यथा चक्रवतिनो भवनेऽनुपम पायस प्राप्तुमिच्छतस्तस्य विप्रस्य वद् दुर्लभ तथा मनुष्यजन्म दुर्लभम् । अत्र सग्रहश्लोक: -(शार्दूलविक्रीडितवृत्तम्)
भुक्त स्वादुरस द्विजेन भवने श्रीब्रह्मदत्तस्य यत् , क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहे मुक्त्या पुनस्तद्गृहे । जात तस्य यथा मनोऽभिलपित तद् भोजन दुर्लभ, ससारे भ्रमत. पुननरभवो जन्तोस्तथा दुर्लभः ॥ १॥
॥ इति प्रथमचोलकदृष्टान्तः ॥१॥ हो, और कर मुझे पुन. चक्रवर्ती के घर पर बढिया खीर खानेको मिले, परन्तु न समस्त छह खण्ड के घरों का चारा उसका समाप्त हो और न पुन चक्रवर्ती के घर की खीर उसको मीले। जैसे इस ब्राह्मण को पुनः वह खीर भोजन दुर्लभ हो गया उसी प्रकार यह मनुष्यजन्म भी बड़ा दुर्लभ है । यह प्रथम दृष्टान्त है। इस पर यह सग्रह श्लोक है
भुक्त स्वादुरस दिजेन भवने श्रीब्रह्मदत्तस्य यत्, क्षेोऽस्मिन् भरतेऽखिले प्रतिगृहे भुक्त्वा पुनस्तद्गृहे। जात तस्य यथा मनोऽभिलपित तद्भोजन दुर्लभ ।
ससारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥ इस श्लोक मे इस कथा का सार घतलाया गया है। अर्थात जिस प्रकार ब्रह्मदत्तचक्रवर्ती के घर पर एक बार बढिया खीर का भोजन ઘરે વારે પુરો થાય અને કયારે મને ચક્રવતીના મહાલયમાં ફરીથી ઉત્તમ એવી ખીર ખાવાને પ્રસ ગ મળે? આ રીતે ન તે સમસ્ત છે ખડના ઘરોને તેનો વારો પુરો થાય અને ન ચકવતીને ત્યાં ફરીથી ખીર ખાવા જવાનો પ્રસ ગ મળે આ રીતે તે બ્રાહ્મણને ફરીથી ચક્રવર્તીને ત્યા ખીર ખાવાને પ્રસગ પ્રાપ્ત ન થયે તેવી જ રીતે આ મનુષ્ય જન્મ પણ ઘરે દુર્લભ છે આ પ્રથમ દષ્ટાત છે એના ઉપર આ સગ્રહ શ્લોક છે
भुक्त स्वादुरस द्विजेन भरने श्रीब्रह्मदत्तस्य यत् । क्षेनेऽस्मिन् भरतेऽखिले प्रतिगृहे भुक्त्वा पुनस्तद्गृहे ॥ जात तस्य यथा मनोऽभिलपित तद्भोजन दुर्लभ ।
ससारे भ्रमतः पुननरभवो जन्तोस्तथा दुर्लभ ॥१॥ આ શ્લોકમાં આ કથાને સાર બતાવવામાં આવેલ છે અથૉત્ જે રીતે બ્રહ્મદત્તચક્રવતીના ઘરે એકવાર ઉત્તમ ખીરનું ભોજન કરીને તે બ્રાહ્મણને