Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ० ३ गा० १ अायतुष्टयदोलभ्ये रत्नरष्टान्त ५ ६०५
अब सग्रहः-(शार्दूल विक्रीडितवृत्तम्) स्तम्भाना हि सहस्रमप्टसहित प्रत्येकमष्टोत्तर । कोणानां च सहस्रमेषु जयति छूते पितु यः सुतः। साम्राज्य लभते स, तस्य विजयो द्यूते यथा दुर्लभः। ससारे भ्रमतः पुनर्नरभवो जन्तो स्तथा दुर्लभः ॥२॥
इति चतुर्थो द्यूतदृष्टान्तः ॥४॥ अथ पञ्चमो रत्नदृष्टान्त:
धनसमृद्धे पुरे रत्नकोटिपभुधनदनामा वणिक् प्रतिवसति स भूमौ रत्नानि निखन्य तदुपरि पर्यङ्क निधाय शयन करोति । स विश्वासाभावेन पुनानपि वानि न मदर्शयति । स्वधनानुरूप वेप भरनादिक च न करोति, व्यापारकरणे धनानि हस्तादपगतानि भविष्यन्तीति बुद्धया व्यापारमपि न करोति । सग्रह श्लोक
स्तम्भाना हि सहस्रमष्ठसहित प्रत्येकमष्टोत्तर, कोणाना च सहस्रमेषु जयति द्यते पितु यः सुतः। साम्राज्य लभते स तस्य विजयो द्यूते यथा दुर्लभः ससारे भ्रमत पुनर्नरभयो जन्तोस्तथा दुर्लभः ॥४॥
___यह चौथा द्यूतदृष्टान्त है ॥८॥ पाचवा रत्न दृष्टान्त इस प्रकार है-धनसमृद्ध नामका एक नगर था। उसमें एक करोड रत्नो का मालिक धनद नामका वणित रहता था। वह जमीन में गडे हुए रत्नों के ऊपर पलग विछाकर सोया करता था। उसको अपने पुत्रों तक का भी विश्वास नहीं था सघas-स्तम्भाना हि सहस्रमप्टसहित प्रत्येकमष्टोत्तर,
कोणाना च सहस्रमेषु जयति यूते पितु ये सुत ॥ साम्राज्य लभते स तस्य विजयो ते यथा दुर्लभ ससारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुर्लभ ॥४॥
આ ચેાથુ ધૂત છાત છે કે જો પાચમુ રત્નદષ્ટાંત આ પ્રકારનું છેધનસમૃદ્ધ નામનું એક નગર હતું, તેમાં એક કરોડ રને માલિક એ ધનદ નામને વણિક રહેતું હતું તે જમીનમાં દાટી રાખેલા રને ઉપર પલગ પાથરીને સુઈ રહેતું હતું તેને પોતાના પુત્રને પણ વિશ્વાસ ન હતું, તેથી