Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% DED
प्रियदर्शिनी टीका अ० २ गा १७ सीपरीपहजये स्त्रीसगनिषेध ४०१ ४७, परदोपप्रकाशिकाः ४८, अरज्जुकाः पाशाः ( रज्जुक विना बन्धनरूपाः) ४९, कृतपापपश्चात्तापवर्जिता ५०, अकार्यप्रवृत्तिशीलाः ५१, अनामका व्याधयः ५२, अरूपा उपसर्गाः (जनुकूलोपसर्गभूताः ) ५३, चित्तविक्षेपकारिका ५४, अनभ्रका विद्युतः ५४, समुद्रवेगाः, (केनापि निरोद्धमशक्यत्वात् ५६ । उक्तञ्च
न तथाऽस्य भवेन्मोहो बन्धश्चान्यप्रसगतः। योपित्सगाद् यथा पुसो यया स्त्रीसगिसगतः ॥१॥ पदाऽपि युवतीं भिक्षुन स्पृशेदारवीमपि ।
स्पृशन् करीर वध्येत करिण्या अगसगतः ॥ २ ॥ के दोपों को प्रकाशित करने वाली है ४८ । ये विना दोरी के पाशतुल्य है ५९ । किये हुए पापों के पश्चात्ताप से वर्जित ५०, एव अकार्य में प्रवृत्ति करने वाली होती है ५१ । विना नाम की ये व्याधियां है ५२। विनाआकृति के उपसर्ग समान है ५३ । चित्तको विक्षेप करने वाली है ५४ाविना बादलों की ये विद्यत् है ५५। किसी से भी इनका वेग रोका नहीं जा सकता, इसलिये ये समुद्र के वेग जैसी हैं ५६ । कहा भी है
न तथाऽस्य भवेन्मोहो बन्धश्चान्यप्रसगतः । योपित्सगाद् तथा पुसो, यया स्त्रीसगिसगत ॥१॥ पदाऽपि युवती भिक्षुर्न स्टशेद्दारवीमपि ।
स्पृशन करीव वव्येत, करिण्या अगसगतः ॥२॥ अर्थात्-पुरुष को स्त्री के सग से तथा विषयविलासी के सग से जिस प्रकार का मोह और वन्ध होता है उस प्रकार का मोह और સ્વજનમાં તેમજ મિન્નેમા છે ભેદ કરાવનારી છે ૪૭, બીજાના દોને પ્રકા શીત કરવાવાળી છે ૪૮, દેરી વગરના ફાસલા જેવી છે ૪૯, કરેલા પાપના પશ્ચાત્તાપથી દૂર રહેનારી છે ૫૦, અકાર્યમાં પ્રવૃત્તિ કરનાર હોય છે ૫૧, નામ વગરનો એ રોગ છે પર, આકૃતિ વગરને ઉપસર્ગ છે પ૩, ચિત્તને વ્યગ્ર બનાવનાર છે ૫૪, વાદળ વગરની વિજળી જેવી છે, કોઈથી તેનો વેગ રોકી શકાતું નથી. આ કારણે તે સમુદ્રના વેગ જેવી છે કહ્યું છે કે
न तथाऽस्य भवेन्मोहो वन्धश्चान्य प्रसगत । योपित्सगाद् तथा पुसो, यथा स्त्री संगिसगत ॥१॥ पदाऽपि युवति भिक्षुर्न स्पृशेदारवी मपि ।
स्पृशन् करीव यध्येत, करिण्या अग सगत ॥२॥ પરૂષને અિન સ ગથી તેમજ વિષય વિલાસીના સગથી જે પ્રકારનો મોહ અને મધ થાય છે, તે પ્રકારની મેહ અને બ ધ બીજાથી થતાં નથી આ