Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ० २ गो० ३६ जल्लपरीषद्दजय'
४७७ शरीरे प्रत्येकावयवस्य मासे विदीर्यमाणेऽपिक्षोभवर्जितः शान्तरसनिमग्नो महामुनिः क्षमानिधिः कलुपध्यानमकुर्वाणः समाधिभावेन भवलामुज्ज्वला दुःसहा घोरातिघोरवेदना सहते स्म । इत्थ तृणस्पर्शपरीपह विजित्य क्षपकणिमारुह्य केली. भूत्वा शिवपद प्राप। एवमन्यैरपि मुनिभिस्तुणस्पर्शपरीपहः सोढव्यः ॥ ३५ ॥
अथाष्टादश जल्लपरीपहजय माहमूलम्-किलिंण्णगाए मेहावी, पण व रएण वा ।
घिसु वा परितावेणं, साय 'नो परिदेवए ॥३६॥ छाया-स्निगानः मेधावी, पङ्केन वा रजसा वा।
ग्रीप्मे वा परितापेन, सात नो परिदेवयेत् ॥ ३६॥ टीका-'किलिण्णगाए' इत्यादि ।
मेधावी-स्नानपरित्यागमर्यादावर्ती मुनिः, ग्रीष्मे, या शब्दाव-शदि, मास क्षारजल से विदीर्ण होने पर भी क्षोभ से वर्जित एव शात रस में निमग्न, ऐसे उन क्षमा के निधि मुनिराज ने कलुशध्यान नही करते हुए समाधिभाव से उस घोरातिघोर प्रवल दुःसह वेदना को सहन किया। इस प्रकार उन्हो ने तृणस्पर्शपरीपह को जीतकर अन्त मे क्षपकश्रेणी पर आरोहण करके केवलज्ञान की प्राप्ति से शिवपद प्राप्त कर लिया। इसी तरह अन्य मुनियो को भी तृणस्पर्शपरीपह सहन करना चाहिये ॥ ३५ ॥
अय अठारवें जल्लपरीपह को जीतने के लिये सूत्रकार कहते है'किलिण्णगाए ' इत्यादि ।
अन्वयार्थ-(मेहावी - मेधावी) स्नानपरित्यागरूप मयांदो मे रहने वाला मुनि (घिसु-ग्रीष्मे ) ग्रीष्मकाल मे (वा-वा) तथा शरत्काल ખારા પાણીથી વિદીર્ણ થવાથી, ક્ષોભથી વજીત અને સાત રસમા નિમગ્ન એવા તે ક્ષમાનિધિ મુનિરાજે કલુષભાવ ન રાખતા સમાધીભાવથી એ ઘર અતિ ઘેર દુ સહ વેદનાને સહન કરી આ પ્રકારે તેઓએ તૃણસ્પર્શ પરીષહને જીતીને અતમાં ક્ષપકશ્રેણી પર ચડીને કેવળજ્ઞાનની પ્રાપ્તિથી શિવપદ પ્રાપ્ત કરી લીધુ આ રીતે અન્ય મુનિરાજેએ તૃણસ્પર્શ પરીષહ સહન કરવો જોઈએ ૩પ
હવે અઢારમો જલમલપરીષહ જીતવા માટે સૂત્રકાર કહે છે – "किलिण्णगाए' इत्यादि भ-पयार्थ-मेहावी-मेधावी स्नान परित्याग३५ भर्याहामा २300 मुनिपिंसु