Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
उत्तराभ्ययनले आतपस्य धर्मस्य निपातेन-सपातेन, अतुला-महती दुःसहा वेदना भवति, आतपोत्पनस्वेदक्लेदवशात् तृणक्षते क्षारसेचनेन समुत्पमा वेदनेव वेदना भवतीति भावः। एवम् अनेन मकारेण ज्ञात्वाऽपि तृणजितादर्भादितृणक्षता मुनयः तन्तुज-सूननिर्मित कार्पासिकम् , उर्णावन्तुनिर्मित कम्बलादिक वा वस्त्रम्-आच्छादनवन न सेवन्ते । ___ अय भावः-शयने आसने च शुपिरसर्जिवणस्य दर्भादेः परिमोगोऽनुज्ञातो जिनकल्पिकाना स्थविरकल्पिकाना च । तत्र जिनकल्पिकाना मुनीना हढसहननपूर्वगवज्ञान - वीक्ष्णोपयोगनिद्राल्पत्वायनेरुमसरगुणसम्पन्नत्वेन स्पन्दनचलनादि ५ अन्वयार्थ-(आयवस्स -आतपस्य) घाम-धूप के (निवाएणनिपातेन) पड़ने से जो शरीर में पसीना आता है, वह पसीना ठणक्षत अर्थात् शरीर में तृण के चुभने से उत्पन्न हुए घाव में लगता है, सब ( अउला वेयणा हवइ-अतुला वेदना भवति ) महावेदना होती है। (एव नच्चा-एव ज्ञात्वा) ऐसी वेदना का अनुभव करके भी (तणतज्जिया-तृणतजिताः) दर्भादिजन्य घाव वाले मुनि (ततुजसन्तुजम्) ऊर्णादिक तन्तुओं से निर्मित कम्बलादिक तथा कपास से निर्मित वस्त्रादिकरूप आच्छादन वस्त्र का सेवन नहीं करते है।
इसका भाव यह है-शयन और आसन में निश्छिद्र दौदिक तृणों का परिभोग जिनकल्पिक तथा स्थविरकल्पिक दोनों के लिये अनुज्ञात है। जिस में जिनकल्पी मुनि दृढसहनन, पूर्वो का ज्ञान, तीक्ष्ण उपयोग तथा अल्पनिद्रा आदि अनेक प्रखर गुणवाले होने से , सन्याथ-आयवस्स-आतपस्य धामताना निवाएण-निपातेन ५४ाथी शरीरमा જે પરસેવે આવે છે તે પરસેવે તૃણક્ષત અર્થાત્ શરીરમાં તૃણના સ્પર્શથી ઉત્પન્ન थयेा धापमा साणे छत्यारे अउला वेयणा हवई-अतुला वेदना भवति सारे ३४ना थाय छे एव नच्चा-एव ज्ञात्वा मेवी वनाना अनुभव इरीने ५ तणतज्जिया-तृण तर्जिता gallerन्य धाप वा भुनिय ततुज-तन्तुजम् जननातामाथी मानाવેલ કમ્બલ આદિ તથા કપાસથી બનાવેલ વસ્ત્રાદિકનું અચ્છાદન ન કરવું જોઈએ
એને ભાવ આ પ્રમાણે છે, શયન અને આસનમાં છિદ્રો વગરના દર્શ આદિ ખડને પરિગ જનકલ્પિક તથા સ્થવિરકલ્પિક બનેને માટે અનુ જ્ઞાત છે, જેમાં અનલ્પિ મુનિ તેને દઢતાથી સહન કરીને, પૂર્વનું જ્ઞાન, તીક્ષણ ઉપયોગ, તથા અલ્પનિંદ્રા આદિ પ્રખર ગુણુવાળા હેવાથી તેના શરીરનું હલન